________________
आगम
(४२)
प्रत सूत्रांक
[१]
दीप
अनुक्रम [३२]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [४], उद्देशक [– ], मूलं [१] / गाथा ||१५...|| निर्युक्ति: [ २१५], भाष्यं [५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
Jar Education e
॥ अथ चतुर्थाध्ययनम् ॥
सुअं मे आउसंतेगं भगवया एवमक्खायं इह खलु छज्जीवणियानामज्झयणं समणेणं भगवया महावीरेण कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेअं मे अहिजिउं अज्झयणं धम्मपन्नत्ती ॥ ( सू० १ )
व्याख्यातं क्षुल्लिकाचारकथाध्ययनमिदानीं षड्जीवनिकायाख्यमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने 'साधुना धृतिराचारे कार्या न त्वनाचारे, अयमेव चात्मसंयमोपाय' इत्युक्तम्, इह पुनः स आचारः षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च- "छसुं जीवनिकाएसु, जे बुहे संजय सया । से चेव होइ विण्णेए, परमत्थेण संजय ॥ १ ॥ इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, आह च भाष्यकारःजीवाहारो भण्णइ आयारो तेणिमं तु आयावं । छज्जीवणिज्झयणं तस्सऽहिगारा इमे होति ॥ भाष्यम् ॥ २१५ ॥ व्याख्या जीवाधारो भण्यत आचारः, तत्परिज्ञानपालनद्वारेणेति भावः, येनैतदेवं तेनेदम् 'आयातम्' १ षट्सु जीवनिकायेषु यो बुधः संयतः सदा। स एव भवति विज्ञेयः परमार्थेन संयतः ॥ १ ॥
Forte & Personal Use City
अध्ययनं -४- " षड्जीवनिकाय" आरभ्यते
~ 250~
1.