________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/गाथा ||११-१५|| नियुक्ति : २१४...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक
साधुस्व
||११
दशवका. वाक्यशेषः। तथा केचन सिद्ध्यन्ति, तेनैव भवेन सिद्धि प्राप्नुवन्ति । वर्तमाननिर्देशः सूत्रस्य त्रिकालवि- क्षुल्लिकाहारि-वृत्तिः
दापयत्वज्ञापनार्थः । 'नीरजस्का' इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति सत्रार्थः ॥ १४ ॥चारकथा.
येऽपि चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्च्युता आर्यदेशेषु सुकुले जन्मावाप्य शीघ्र सि॥ ११९॥
यन्येतदाह-खवित्त'त्ति सूत्रम्, अस्य व्याख्या-ते देवलोकच्युताः क्षपयित्वा पूर्वकर्माणि सावशेषाणि,8 केनेत्याह-संयमेन' उक्तलक्षणेन तपसा च, एवं प्रवाहेण 'सिद्धिमार्ग' सम्यग्दर्शनादिलक्षणमनुप्राप्ताः स-1 न्तखातार आत्मादीनां परिनिर्वान्ति' सर्वथा सिद्धि प्रामुवन्ति, अन्ये तु पठन्ति-परिनिव्वुडत्ति, तत्रापि
प्राकृतशैल्या छान्दसत्वाचायमेव पाठो ज्यायान्, इति अधीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः, सासम्प्रतं नया, ते च पूर्ववद्रष्टव्याः । इति व्याख्यातं क्षुल्लकाचारकथाध्ययनम् ॥३॥
-१५||
दीप अनुक्रम [२७-३१]
RECECANCESAX
इति श्रीदशवकालिके हरिभद्रमूरिकृतटीकायां तृतीयमध्ययनम् ॥ ३॥
॥११९॥
Jamachannel
अध्ययनं -3- परिसमाप्त
~249~