________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [४], उद्देशक [-], मूलं [१] / गाथा ||१५...|| नियुक्ति: [२२४...], भाष्यं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
[१]
दशवैका प्रक्रान्तानां यथासंख्यं, प्रतिज्ञाद्युल्लइनेन चैतदभिधानं परोक्षार्थप्रतिपत्तिं प्रति प्रायः प्रधानाङ्गताख्यापनार्थ- षड्जीवहारि-वृत्तिः मिति गाथार्थः॥ साम्प्रतं प्रयोगानाह
निकाध्य देहिदियाइरित्तो आया खलु गमगाहगपओगा । संडासा अयपिंटो अययाराश्यय विन्नेओ ॥ १४ ॥ भाष्यम् ॥
जीवसिद्धि ॥१२३।।
| व्याख्या-देहेन्द्रियातिरिक्त आत्मा, खलुशब्दो विशेषणार्थः, कथंचित्, न सर्वथाऽतिरिक्त एव, तदसंबेदनादिप्रसङ्गादिति, अनेन प्रतिज्ञार्थमाह, प्रतिज्ञा पुनः-अर्थेन्द्रियाणि आदेयादानानि विद्यमानादातृकाणि, कुत इत्याह-ग्राह्यग्राहकप्रयोगात्, ग्राह्या-रूपादयः ग्राहकाणि-इन्द्रियाणि तेषां प्रयोगः-वफलसाधनव्यापारस्तस्मात्, न ह्यमीषां कर्मकरणभावः कर्तारमन्तरेण खकार्यसाधनप्रयोगः संभवति, अनेनापि हेत्वर्थमाह, हेतुवादेयादानरूपत्वादिति । दृष्टान्तमाह-संदंशाद् आदानात् अयस्पिण्डादू आदेयात् 'अयस्कारादिवत्' लो-12 हकारवद्विज्ञेयः अतिरिक्तो विद्यमान आदातेत्यनेनापि दृष्टान्तार्थमाह, दृष्टान्तस्तु संदंशकायस्पिण्डवत्, यस्तु तदनतिरिक्तः न ततो ग्राह्यग्राहकप्रयोगः, यथा देहादिभ्य एवेति व्यतिरेकार्थी, व्यतिरेकस्तु यानि विद्यमाना
दातृकाणि न भवन्ति तान्यादानादेयरूपाण्यपि न भवन्ति, यथा मृतकद्रव्येन्द्रियादीनीति गाथार्थः । उक्तदामादानद्वारम् , अधुना परिभोगद्वारमाहII
M ॥१२३॥ देहो सभोत्तिओ खलु भोज्जत्ता ओयणाइथालं व । अन्नप्पउत्तिगा खलु जोगा परसुब्ब करणत्ता ।। १५॥ भाष्यम् ॥ व्याख्या-देहः सभोक्तृकः खल्विति प्रतिज्ञा, भोग्यत्वादिति हेतुः, ओदनादिस्थालवत्-स्थालस्थितीदनव
अनुक्रम [३२]
~257~