SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) ___ अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सत्रांक 4 दशवैका धेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः, 'सङ्ग्रहैकक' शालिरिति, अयमत्र भावार्थ:-सङ्ग्रहः-समु-११ दुमपुझरि-वृत्तिः दायः तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेः, तथा चैकोऽपि शालिः शालिरित्युच्यते बहवोऽपि शालयः शा-1 |पिका लिरिति, लोके तथादर्शनात्, अयं चादिष्टानादिष्टभेदेन द्विधा-तत्रानादिष्टो यथा शालि:, आदिष्टो यथा एककनिकलमशालिरिति, एवमादिष्टानादिष्टभेदावुत्तरद्वारेष्वपि यथारूपमायोज्यो, 'पर्यायैकक' एक पर्यायः, प-14 यो विशेषो धर्म इत्यनान्तरं, स चानादिष्टो वर्णादिः आदिष्टः कृष्णादिरिति । अन्ये तु समस्तश्रुतस्कन्धवस्त्वपेक्षयेत्धं व्याचक्षते-अनादिष्टः श्रुतस्कन्धः आदिष्टो दशकालिकास्य इति, अन्यस्त्वनादिष्टो दशकालिकास्यः आदिष्टस्तु तदध्ययनविशेषो दुमपुष्पिकादिरिति व्याचष्टे, न चैतदतिचारु, दशकालिकाभिधानत एवादेशसिद्धेः । 'भावैकैक' एको भावः, स चानादिष्टो भाव इति, आदिष्टस्त्वौदयिकादिरिति । १ पदेष्वपि प्र०२ चूर्णी-अण्णाइई दसगालियं आइह दुमपुफिर्भ सामण्णश्वियं एवमादि. ३ उदश्यभावेदन दुबिई-अणाइई उदइओ भावो आइई पसत्वमएसाथं च, तत्थ पसत्येकगं तित्थगरनामगोत्तस्स कम्मस्स उदो एक्मादी, अपसत्येक कोहोदओ एवमादि । इयाणि उवसामयसइवसओयसमिया, ते तिमिणवि भावकगा पिच्छयणयस्त पसत्यगा चेच, एतेसि अपसत्यो पटिवक्लो त्थि, कन्हा ?, जम्हा मिच्छविहीर्ण केह कर्मसखीणा केइ उवसंता, खओवसमेष य काहाणबुद्धी पाडवाविष्णो गुणा संवापि तेसि बिपरीयगा हित्तणेणं उम्मत्तवयणमिच अप्पमाणं चेच, तम्हा उक्सामिनखइअखओक्समिया भावा सम्मद्दितिको चेव लामति । ॥ ७॥ परिणामिअभावकगं दुविहं अण्णाइह परिणामिओ भावो, आइह दुविई-सादिपरिणामिएक्कगं च अप्पाइपरिणामिएक्कगं च, तत्थ साइपरिणामिएक्कर्म जहा कसायपरिणओ एवमादी, अपाइपरिणामिएक्कगं जहा जीवो जीनभावेण निश्चमेव परिणाओ। एत्य कवरेण एक्केग अहिगारो!, महियायरिओवएसेण-संगहेक्कगेण दत्तिलायरिभोवएसेण भावेक्कगेणं अहिगारो, दोणिवि एवे आएसा भविष्वा । इति चूर्णिः. अनुक्रम [-] *सरल E % + JanEenatamil ~25
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy