________________
आगम
(४२)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+ अध्ययनं [–], उद्देशक [-], मूलं [-], निर्युक्ति: [७], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
वृश. २
इसकालियंति नामं संखाए कालओ य निदेसो दसकालियसुअसंध अञ्झयणुद्देस निक्खिविडं ॥ ७ ॥
व्याख्या- 'दशकालिकं' प्राग्निरूपितशब्दार्थम् 'इति' एवंभूतं यत् 'नाम' अभिधानं इदं किम् ? - संख्यानं संख्या तया, तथा 'कालतश्च' कालेन चायं-- 'निर्देश:' निर्देशन निर्देशः, विशेषाभिधानमित्यर्थः, अस्य च नियन्धनं विशेषेण वक्ष्यामः 'मणगं पड़च' इत्यादिना ग्रन्थेन, यतश्चैवमतः 'दसकालियंति कालेन निर्वृत्तं कालिकं दशशब्दस्य कालशब्दस्य च निक्षेपः, निर्वृत्तार्थस्तु निक्षेपः, तथा श्रुतस्कन्धं तथाऽध्ययनं 'उद्देश' तदेकदेशभूतं किम् ? - निक्षेमनुयोगोऽस्य कर्त्तव्य इति गाथार्थः ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायादधिकृत शास्त्राभिधानोपयोगित्वाच दशशब्दस्यैवादौ निक्षेपः प्रदर्श्यते-तत्र दशैकाद्यायत्ता वर्त्तन्ते, एकाद्यभावे दशानामप्यभावाद्, अत एकस्यैव तावन्निक्षेपप्रतिपिपादयिषयाऽऽह
uri aur दबिए माउयपयसंगकए चैव । पज्जवभावे य तहा सत्तेए एकगा होति ॥ ८ ॥
+ वृत्ति:)
व्याख्या-इहैक एब एककः, तत्र 'नामैककः' एक इति नाम 'स्थापनैकः' एक इति स्थापना, 'द्रव्यैकक' त्रिधा - सचितादि, तत्र सचित्तमेकं पुरुषद्रव्यं, अचित्तमेकं रूपकद्रव्यं, मिश्रं तदेव कटकादिभूषितं पुरुषद्रव्यमिति, 'मातृकापदैककम्' एकं मातृकापदं, तथथा - 'उपपन्ने इ वे' त्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तथथा – “उप्पन्ने इ वा विगमे इ वा धुवे इ वा" अमूनि च (वा) मातृकापदानि "अ आ इ ई" इत्येवमादीनि, सकलशब्दव्यवहारव्यापकत्वान्मात कापदानि, इह चाभि
Forte & Personal Use City
~ 24~
beary dig