________________
आगम
(४२)
प्रत
सूत्रांक
॥१-१०||
दीप
अनुक्रम [१७-२६]
:+|भाष्य|+वृत्तिः)
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + अध्ययनं [३], उद्देशक [−], मूलं [-] / गाथा ||१-१०|| निर्युक्तिः [२१४...], भाष्यं [४ ...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४२] मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दसवैका ० हारि-वृत्तिः
॥ ११७ ॥
Education
क्षुल्लिकाचारकथा०
र्णस्व●
स्वनं मुक्त्वाऽनाचरितं, प्राकृतशैल्या चात्रानुखारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथाश्रुतिप्रामाण्यादिति १९, तथा 'तेगिच्छति, चिकित्साया भावश्चैकित्स्यं व्याधिप्रतिक्रियारूपमनाचरितं २०, तथोपानही पादयोरनाचरिते, पादयोरिति साभिप्रायकं, न स्वापत्कल्पपरिहारार्थमुपग्रहधारणेन २१, तथा 'समारम्भव' : अनाचीसमारम्भणं च 'ज्योतिषः' अग्नेस्तदनाचरितमिति २२, दोषा अष्टापदादीनां क्षुण्णा एवेति सूत्रार्थः ॥ ४ ॥ किंच- 'सज्जायर' सूत्रम्, अस्य व्याख्या - शय्यातरपिण्डश्चानाचरितः, शय्या वसतिस्तया तरति संसारमिति शय्यातरः- साधुवसतिदाता, तत्पिण्डः २३, तथा आसन्दकपर्यङ्की अनाचरितौ, एतौ च लोकप्रसिद्धावेव २४-२५, तथा गृहान्तरनिषया अनाचरिता, गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनम्, चशब्दास्पाटकादिपरिग्रहः २६, तथा गात्रस्य कायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि-पङ्कापनयनलक्षणानि, चशब्दादन्यसंस्कारपरिग्रहः २७, इति सूत्रार्थः ॥ ५ ॥ तथा--'गिहिणोत्ति सूत्रम्, अस्य व्याख्या--'गृ हिणो' गृहस्थस्य 'वैयावृत्त्यं'' व्यावृत्तभावो वैयावृत्त्यं, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, एतदनाचरितमिति २८, तथा च 'आजीववृत्तिता' जातिकुलगणकर्मशिल्पानामाजीवनम् आजीवस्तेन वृत्तिस्तद्भाव आजीववृत्तिता-जात्याद्याजीवनेनात्मपालनेत्यर्थः, इयं चानाचरिता २९ तथा 'तप्तानिर्वृतभोजित्वम्' तसं च तदनिर्वृतं च-अत्रिदण्डोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तद्भोजित्वं-मिश्रसचितोदकभोजित्वम् इत्यर्थः, इदं चानाचरितम् ३०, तथा 'आतुरस्मरणानि च क्षुधायातुराणां पूर्वोपभुक्तस्म
Forane & Personal Use City
~245~
॥ ११७ ॥
by dig