________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं -1/गाथा ||१-१०|| नियुक्ति : २१४...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||१-१०||
दीप अनुक्रम [१७-२६]
रणानि च अनाचरितानि, आतुरशरणानि वा-दोषातुराश्रयदानानि ३१, इति सूत्रार्थः॥६॥ किंच-मूलए'त्ति सूत्रम् , अस्य व्याख्या-मूलको लोकप्रतीतः, 'शृङ्गवेरं च आर्द्रकम् च तथा 'इक्षुखण्डं च लोकप्रतीतम् , अनिर्वृतग्रहणं सर्वत्राभिसंबध्यते, अनिर्घतम्-अपरिणतमनाचरितमिति, इक्षुखर्ड चापरिणतं द्विपर्वान्तंभ यद्वर्तते ३२-३३-३४, तथा 'कन्दो' बज्रकन्दादिः ३५, 'मूलं च सद्दामूलादि, सचित्तमनाचरितम् ३६, तथा| 'फलं' अपुष्यादि ३७, 'बीजं च तिलादि ३८, "आमकं सचित्तमनाचरितमिति सूत्रार्थः॥ ७ ॥ किंच
-'सोचञ्चले'त्ति सूत्रम् , अस्य व्याख्या-सौवर्चलं ३९, सैन्धवं ४०, 'लवणं च' सांभरिलवणं ४१, रुमालवणं ६च ४२, आमकमिति सचित्तमनाचरितम् , सामुद्र-समुद्रलवणमेव ४३, 'पांशुक्षारच' ऊषरलवणं ४४, 'कृष्ण-18
लवणं च' सैन्धवलवणपर्वतैकदेशजम् ४५, आमकमनाचरितमिति सूत्रार्थः ॥ ८ ॥ किं च-'धूवणे'त्ति |
सूत्रम्, अस्य व्याख्या-धूपनमित्यात्मवत्रादेरनाचरितम्, प्राकृतशेल्या अनागतव्याधिनिवृत्तये धूमपान४|मित्यन्ये व्याचक्षते ४६, वमनं मदनफलादिना ४७, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं ४८, विरेचनं द-13
न्यादिना ४९, तथा अञ्जनं रसाञ्जनादिना ५०, दन्तकाष्ठं च प्रतीतं ५१, तथा गात्राभ्यङ्गस्तैलादिना ५२, विभूषणं गात्राणामेव ५३, इति सूत्रार्थः॥९॥ क्रियासूत्रमाह-'सबमेयं ति सूत्रम्, अस्य व्याख्या-सर्व६|मेतद्-औद्देशिकादि यदनन्तरमुक्तमिदमनाचरितं, केषामित्याह-निर्ग्रन्धानां महर्षीणां साधूनामित्यर्थः, त8
एव विशेष्यन्ते-संयमे, चशब्दात्तपसि, युक्तानाम्-अभियुक्तानां 'लघुभूतविहारिणां लघुभूतो-चायुः, त
~246~