________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं -1/गाथा ||१-१०|| नियुक्ति : २१४...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||१-१०||
दीप
क्षिपक्ष्ममक्षालनमपि, सर्वनानं तु प्रतीतं ६, तथा 'गन्धमाल्यव्यजनं च गन्धग्रहणात्कोष्टपुटादिपरिग्रहः माल्यग्रहणाच प्रथितवेष्टितादेर्माल्यस्य वीजनं तालवृन्तादिना धर्म एव, ७८-९ इदमनाचरितं, दोषाश्चौदेशिकादिष्वारम्भप्रवर्तनादयः स्वधियाऽवगन्तव्या इति सूत्रार्थः ॥ इदं चानाचरितमित्याह-'संनिहित्ति सूत्रम्, अस्य व्याख्या-संनिधीयतेऽनयाऽऽस्मा दुर्गताविति संनिधिः-घृतगुडादीनां संचयक्रिया १०, 'गृहिमा' ग्रहस्थभाजनं च ११, सथा 'राजपिण्डों पाहारः, कः किमिच्छतीत्येवं यो दीयते स किमिच्छका, राजपिण्डोऽन्यो वा सामान्येन १२, तथा 'संबाधनम् अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं १३, ‘दन्तप्रधावनं' चाङ्गुल्यादिना क्षालनं १४, तथा 'संप्रश्नः' सावद्यो गृहस्थविषयः, राढाथै कीडशो वाऽहमित्यादिरूपः १५,
देहप्रलोकनं च' आदर्शादावनाचरितम् १६, दोषाश्च संनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वधियैव भावाच्या इति सूत्रार्थः॥ किंच-'अट्ठावए ये सूत्रम्, अस्य व्याख्या-अष्टापदं चेति, 'अष्टापदं घूतम् , अर्थ|पवं वा-गृहस्थमधिकृत्य नीत्यादिविषयमनाचरितं १७, तथा 'नालिका चेति यूतविशेषलक्षणा, यत्र मा
भूस्कलयाऽन्यथा पाशकपातनमिति नलिकया पात्यन्त इति, इयं चानाचरिता १८, अष्टापदेन सामान्यतो मयूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थ भेदेन उपादानम्, अर्थपदमेवो
तार्थं तदित्यन्ये अभिदधति, अस्मिन् पक्षे सकलद्यूतोपलक्षणार्थ मालिकाग्रहणम्, अष्टापदयूतविशेषपक्षे चोभयोरिति । तथा 'छत्रस्य च लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यन_येति, आगाढग्लानाबाल
अनुक्रम [१७-२६]
ॐॐॐ
~244~