________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं -1/गाथा ||१-१०|| नियुक्ति : २१४...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक ||१-१०||
%
8
दशवैका० अस्य व्याख्या-इह संहितादिक्रमः क्षुण्णः, भावार्थस्त्वयम्-'संयमें दुमपुष्पिकाव्यावर्णितस्वरूपे शोभ-३ क्षुल्लिकाहारि-वृत्तिः लानेन प्रकारेण आगमनील्या स्थित आत्मा येषां ते सुस्थितात्मानस्तेषां, त एव विशेष्यन्ते-विविधम्- अनेकैःचारकथा.
प्रकारैः प्रकर्षेण-भावसारं मुक्ता-परित्यक्ताः बाह्याभ्यन्तरेण ग्रन्धेनेति विप्रमुक्तास्तेषां, त एव विशेष्यन्ते-त्रा- अनाचीर्ण॥११६॥ यन्ते आत्मानं परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः परं तीर्थकराः, खतस्तीर्णखाद्, उभयं स्थविरा| खरूपं
[इति, तेषामिद-वक्ष्यमाणलक्षणं अनाचरितम्-अकल्प्यं, केषामित्याह-निर्मेन्थानां' साधूनामित्यभिधान
मेतत्, महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः, अथवा महान्तं एषितुं शीलं येषां ते महषिणस्तेषां, इह । शाच पूर्वपूर्वभाव एव उत्तरोत्तरभावो नियमितो हेतुहेतुमद्भावेन वेदितव्यः, यत एव संयमे सुस्थितात्मानोऽत
एव विप्रमुक्ताः, संयमसुस्थितात्मनिवन्धनत्वाद्विप्रमुक्तेः, एवं शेषेष्वपि भावनीयं, अन्ये तु पश्चानुपूळ हेतु
हेतुमद्भावमित्धं वर्णयन्ति-यत एव महर्षयोऽत एव निर्ग्रन्धा, एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थः ।। सासम्प्रतं यदनाचरितं तदाह-'उद्देसिय'ति उद्देशनं साध्याद्याश्रित्य दानारम्भस्येत्युद्देशः तत्र भवमोद्देशिकं १,४ *क्रयणं-क्रीतं, भावे निष्ठाप्रत्ययः, साध्वादिनिमित्तमिति गम्यते. तेन कृतं-निवर्तितं क्रीतकृतं २, 'नियाग-14
मित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामश्रितस्य ३, 'अभिहडाणि यत्ति खग्रामादेः साधुनिमित्तमभिमुखमानीसमभ्याहृतं, बहुवचनं खग्रामपरग्रामनिशीथादिभेदख्यापनार्य४, तथा रात्रिभक्तं रात्रिभोजनं दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गलक्षणं ५, 'स्वानं च देशसर्वभेदभिन्नं, देशस्नानमधिष्ठानशौचातिरेकेणा
॥११६॥
दीप अनुक्रम [१७-२६]
-%
-5
JanEchain
~243~