________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [२१४], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
दशका० हारि-वृत्तिः
सूत्राक ||११..||
॥११४॥
दीप अनुक्रम
55555555
महतीवि कहा अपरिकिलेसबहुला कहेवव्या । हंदि महया चडगरतणेण अस्थं कहा हणइ ।। २१४ ॥ खेतं कालं पुरिसं
३ क्षुल्लिकासामत्वं चप्पणो वियाणेत्ता । समणेण उ अणवजा पगयंमि कहा कहेयन्या ।। २१५ ।। तइयज्झयणनिजुत्ती समन्ता ।।।
चारकथा व्याख्या-धर्म:-प्रवृत्यादिरूपः अर्थों-विद्यादिः काम:-इच्छादिः उपदिश्यते-कथ्यते यत्र 'सूत्रकाव्येषु' सू- मिश्रकथा त्रेषु काव्येषु च-तल्लक्षणवत्सु, केत्यत आह-लोके-रामायणादिषु वेदे-यज्ञक्रियादिषु समये-तरङ्गवत्यादिषुकथाऽक. सा पुनः कथा 'मिश्रा' मिश्रानाम, संकीर्णपुरुषार्थाभिधानात् इति गाथार्थः । उक्ता मिश्रकथा, तदभिधानाचतु-धाविकथार्षिया कथेति । साम्प्रतं कथाविपक्षभूतां त्याज्यां विकथामाह, अज्ञातखरूपायास्त्यागासंभवादिति-स्त्रीकथा- खरूपं च एवंभूता द्रविडा इत्यादिलक्षणा भक्तकथा सुन्दर शाल्योदन इत्यादिरूपा राजकथा अमुकः शोभन इत्यादिलक्षणा चौरजनपदकथा च गृहीतोऽद्य चौरः स इत्थं कदर्थितः तथा रम्यो मध्यदेश इत्यादिरूपा नटनर्तकजल्लमुष्टिककथा च एषा भवेद्विकथा प्रेक्षणीयकानां नटो रमणीयः यद्वा नर्तकः यद्वा जल्लः, जल्लो नाम धरनाखेलका मुष्टिको मल्ला, इत्यादिलक्षणा विकथा, कथालक्षणविरहादिति गाथार्थः । उक्ता विकथा, इदानीं|| प्रज्ञापकापेक्षयाऽऽसां प्राधान्यमाह-एता एवोक्तलक्षणा: कथाः प्रज्ञापयतीति प्रज्ञापकः प्रज्ञापकश्वासी प्ररूपकश्चेति विग्रहस्तमववोधकमरूपकं न तु घरभ्रमणकल्पं यतो न किञ्चिदवगम्यत इत्यर्थः समाश्रित्य-प्राप्य किमित्याह-'अकथा' वक्ष्यमाणलक्षणा कथा चोक्तखरूपा विकथा चोक्तखरूपैच भवति, पुरुषान्तरं-श्रीतृलक्षणं प्राप्य-आसाद्य, साध्वसाध्वाशयवैचित्र्यात् सम्यकश्रुतादिवत्, अन्ये तु प्रज्ञापर्क-मूलकर्तारं प्ररू
1-% 25A5
[१६..]
JamEducatch
~239~