SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [२०५], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: C प्रत सूत्रांक ||११..|| दीप अनुक्रम 454545%-500-6054%95%-545 शिष्यस्तस्मै प्रथमतया-आदिकधनेन कथा तु आक्षेपणी उक्तलक्षणा कथयितव्या, ततः खसमयगृहीताथें सति तस्मिन् कथयेद् विक्षेपणी-उक्तलक्षणामेव पश्चादिति गोथार्थः । किमित्येतदेवमित्याह-आक्षेपण्या कथया आक्षिप्ता:-आवर्जिता आक्षेपण्याक्षिप्ता ये जीवास्ते लभन्ते सम्यक्त्वम्, तथा आवर्जनं शुभभावस्य मिथ्यात्वमोहनीयक्षयोपशमोपायत्वात्, विक्षेपण्यां भाज्य-सम्यक्त्वं कदाचिल्लभन्ते कदाचिन्नेति तच्छ्वणात्तथाविधपरिणामभावात्, गाढतरं वा मिथ्यात्वं, जडमलेः परसमयदोषानवबोधान्निन्दाकरिण एते न द्रष्टण्या इत्यभिनिवेशेनेति गाथार्थः ॥ उक्ता धर्मकथा, साम्प्रतं मिश्रामाह धम्मो अत्थो कामो उवइस्सइ जत्थ सुत्तकम्बेसुं । लोगे वेए समये सा उ कहा मीसिया णाम ।।२०६।। इथिकहा भत्तकहा रायकहा चोरजणववकहा य । नडनहजलमुडियकहा उ एसा भवे विकहा ॥ २०७ ।। एया व कहाओ पन्नवगपरूवर्ग समासज्ज । अकहा कहा व विकहा हविज पुरिसंतरं पप्प ।। २०८॥ मिच्छत्तं यन्तो जं अन्नाणी कहं परिकहेइ । लिंगस्थो व गिही वा सा अकहा देसिया समए । २०९ ॥ तवसंजमगुणधारी जं चरणस्था कहिति सम्भावं । सबजगजीवहियं सा उ कहा देसिया समए ।। २१० ।। जो संजओ पमत्तो रागद्दोसवसगओ परिकहेइ । सा उ विकहा पक्यणे पण्णता धीरपुरिसेहिं ॥ २११ ।। सिंगाररसुत्तइया मोहकुवियफुफुगा सहासिति । जे सुणमाणस्स कहं समणेण ण सा फहेयव्या ॥ २१२ ॥ समणेण कहेयब्बा तबनियमकहा विरागसंजुत्ता । जं सोऊण मणुरसो बच्चइ संवेगनिव्वेयं ॥ २१३ ॥ अस्थ C [१६..] CCCECASSS ~238~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy