________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१९१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्राक ||११..||
दीप अनुक्रम
दशवकालातहेवागया साओ दब्यवओ कओ। तइयदिवसे बुद्धिमन्तो अमचपुत्लो संविट्ठो अज तुमे भत्तपरिवओ क्षुल्लिकाहारि-वृत्तिः दायब्बो, एवं हवउ त्ति, सो गओ करणसाल, तत्थ य तईओ दिवसो ववहारस्स छिज्जंतस्स परिच्छे न चारकथा
गच्छद, दो सवत्तीओ, तासिं भत्ता उवरओ, एकाए पुत्तो अत्थि इयरी अपुत्ता य, सा तं दारयं णेहेण उच- अर्थकथा॥१०८॥
चरइ, भणह य-मम पुत्सो, पुत्तमाया भणइ य-मम पुत्तो, तासिं ण परिछिजइ, तेण भणियं-अहं छिंदामियां दक्षत्वाववहारं, दारओ दुहा कजउ दब्वंपि दुहा एच, पुत्तमाया भणइ-ण मे दव्वेण कर्ज दारगोऽवि तीए भवउ दिए सार्थजीवन्तं पासिहामि पुतं, इयरी तुसिणिया अच्छइ, ताहे पुत्तमायाए दिपणो, तद्देव सहस्सं उवओगो । चउ- पुत्रादिस्थे दिवसे रायपुत्सो भणिओ-अज्ज रायपुत्त! तुम्हेहिं पुण्णाहिएहिं जोगवहणं वहियब्वं, एवं भवउ त्ति,
कथा तओ रायपुत्सो तेसिं अंतियाओ णिग्गंतुं उजाणे ठियो, तंमि य णयरे अपुत्तो राया मओ, आसो अहिवासिओ, जीए रुकखछायाए रायपुत्तो णिवण्णो सा ण ओयत्तति, तओ आसेण तस्सोवरि ठाइऊण हिंसितं,
तथैवागताः पातिको व्यव्यगः कृतः. तृतीयदिवसे बुद्धिमान् अमात्यपुत्रः संविष्टः-अय स्वया भक्तपरिव्ययो दातव्यः, एवं भवस्थिति, स गतः करणशाला, तत्र च तृतीयो दिवसो व्यवहार छिन्दतः, परिच्छेदं न गच्छतिसपरन्यी, सयोभत्तापरतः, एकस्याः पुत्रोऽस्ति इतरापुत्रा च, सात दारक मेहेनोपचरति भणति च-मम पुत्रः, पुत्रमाता भणति च-मम पुत्रः, तयोर्ने परिछियते, तेन भणित-अहं छिनमि व्यवहार, दारक द्विधा करोतु द्रव्यमपि द्विधव, पुनमाता भगति-न मे द्रव्येण कार्य दारकोऽपि तस्या भवतु जीवन्तं द्रक्ष्यामि पुत्रं, इठरा टूष्णीका तिष्ठति, तदा पुत्रगाने दत्तः, तपैन सहस्रस्योपयोगः । चतुर्थे दिवसे राजपुत्रो भणितः अद्य राजपुत्र! भवता पुण्याधिकेन योगबहन बोडव्य, एवं भवरिवति, ततो राजपुत्रस्तेषां पार्थात् निर्गलोद्याने स्थितः, तमिष नगरेऽपुत्रो ॥१०८।। राजा मता, अश्वोऽपिवासितः, यस्यां वृक्षरछायायो राजपुत्रो निषण्णो न सा परावर्तते, ततोऽनेन तसोपरि स्थित्वा हेषित,
[१६..]
~227~