________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१९१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||११..||
दीप अनुक्रम
पुंडए बंधेउं, तओ सत्यवाहपुत्तो दक्खत्तणेण जस्स जं उवउज्जइ लवणतेल्लघयगुडसुंठिमिरियएचमाइ तस्स। तं देइ, अइविसिट्टो लाहो लदो, तुट्ठो भणइ-तुम्हेत्थ आगंतुया उदाहु वस्थब्वया?, सो भणइ-आगंतुया, तो अम्ह गिहे असणपरिग्गहं करेजह, सो भणइ-अन्ने मम सहाया उजाणे अच्छति तेहिं विणा नाहं eजामि, तेण भणियं-सब्वेवि एंतु, आगया, तेण तेसिं भत्तसमालहणतंबोलाइ उवउत्तं तं पश्चण्हं रूवयाणं । बिइयदिवसे रूवस्सी वणियपुत्तो कुत्तो-अज्ज तुमे दायब्वो भत्तपरिव्यओ, एवं भवउत्ति, सो उट्ठेऊण गणि-IP यापाडगं गओ अप्पयं मंडेउ, तत्थ य देवदत्ता नाम गणिया पुरिसवेसिणी बहुहिं रायपुत्तसेट्टिपुत्तादीहिं5 मग्गिया णेच्छइ, तस्स य तं रूवसमुदयं दट्ठण खुन्भिया पडिदासियाए गंतूण तीए माऊए कहियं जहा दारिया सुंदरजुवाणे दिष्टिं देइ, तओ सा भणइ-भण एवं मम गिहमणुवरोहेण एजह इहेव भत्सवेलं करेजह से
१ पुटिका बडूं, ततः सार्थवाहपुत्रो दक्षत्वेन यद्यस्योपयुज्यते लवणतलगृतगुरशुण्ठीमरीच्यावि तस तददाति, अतिविशिष्टो लाभो लब्धः, तुरी भणति-- | यूयमत्र आगन्तुका उताहो वालव्याः ?, स भणति-आगन्तुकाः, तदाऽस्माकं गृहेऽशनपरिग्रहं कुर्वात, स भणति-अन्ये मम साहाय्यका उद्याने विधन्ति तैर्चिना नाह मुझे, तेन भणितं-सर्वेऽप्यायान्तु, आगताः, तेन तेषां भक्तसमालभगताम्बूलायुपयुक्त यत्तद्रूपकाणां पश्चानां । द्वितीयदिवसे रूपी वणिक पुत्र उक्तः-अब रक्या भक्तपरिव्ययो दातव्यः, एवं भवरिवति, स उत्थाव गणिकापाटकं गव आत्मानं मन्डयित्वा, तत्र च देवदत्तानाम्नी चणिका पुरुषद्वेषिणी बहुभिः राजपुत्रवेष्ठि-IN पुत्रादिभिर्मागिता नेच्छति, तख च तद, रूपसमुदय हा क्षुब्धा प्रतिदास्या गत्वा तथा मानुः कषितं यथा दारिका गुन्दरयूनि दृष्टिं ददाति, ततः सा भणतिभणैतान्न मम गृहमनुषरोधेनायास्त इहैव भक्तवेलां कुर्याद.
[१६..]
ROSSAX
~226~