________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१९१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
दशबैका हारि-वृत्तिः ॥१०॥
||११..||
दीप अनुक्रम
गयं, इयाणि अणिब्वेए संचए य एकमेव उदाहरणं मम्मणवाणिओ, सोवि जहावस्सए तहा भाणियब्यो। क्षुल्लिकासाम्पतं दक्षत्वं तत्सप्रसङ्गमाह-दक्षत्वं पुरुषस्य सार्थवाहमुतस्य पश्चगमिति-पश्चरूपकफलं, शतिक-शत
चारकथा फलमाहुः सौन्दर्य श्रेष्ठीपुत्रस्य, वुद्धिः पुनः सहस्रवती-सहस्रफला मत्रिपुत्रस्य, शतसहस्राणि पुण्यानि-शत
अर्धकथा
यांदक्षत्वासहस्रफलानि राजपुत्रस्येति गाथाक्षरार्थः। भावार्थस्तु कथानकादवसेयः, तवेदम्-जहा संभदत्तो कुमारो कुमा- मारामच्चपुत्तो सेट्टिपुत्तो सत्यवाहपुत्तो, एए चउरोवि परोप्परं उल्लावेइ-जहा को भे केण जीवइ?, तस्थ राय- त्रादिपुत्तेण भणियं-अहं पुन्नेहिं जीवामि, कुमारामच्चपुत्तेण भणियं-अहं बुद्धीए, सेट्टिपुत्तेण भणियं-अहं स्वस्सि- त कथा त्तणेण, सत्यवाहपुत्तो भणइ-अहं दक्खत्तणेण, ते भणंति-अन्नत्थ गंतुं विनाणेमो, ते गया अन्नं गयरं जत्थ ण णति, उजाणे आवासिया, दक्खस्स आदेसो दिनो, सिग्धं भत्तपरिव्वयं आणेहि, सो वीहिं गंतुं एगस्स थेरवाणिययस्स आवणे ठिओ, तस्स बहुगा कइया एंति, तदिवसं कोवि ऊसवो, सो ण पटुप्पति
१गतं, इदानीमनिटे संचये च एकमेवोदाहरणं मम्मणवाणिग् , सोऽपि यथावश्यके तथा भनितव्यः २ गथा महादत्ता कुमारः कुमारामात्यपुत्रः श्रेरिपुत्रः। सार्थवाहपुत्रः, एते चरवारोऽपि परस्परमणपन्ति यथाऽस्माकं कः केन जीवति !, वन राजपुत्रेणो-अहे पुण्वीयामि, मुमारामात्यपुत्रेण भणित-अहं बुया, श्रेधिपुगेण भणितं-अहं रूपितया, सार्थवाहपुत्रो भणति-अहं दक्षत्वेन, ते भणन्ति-अन्यत्र गत्वा परीक्षामहे, ते गता अन्यनगरं यन्त्र न ज्ञायन्ते, उद्याने आवासिताः, दक्षायादेशो दत्तः शीघ्र भरूपरिव्ययमानय, स बीथीं गत्वा एकस्य स्थविरवणिज आपणे स्थितः, तस्य बहसः कविका आयान्ति, तदिवसे | कोऽयुत्सवः, सन प्रभवति
[१६..]
%
॥१०७॥
4%
~225