________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१९१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
1994
6455
||११..||
दक्सत्तणयं पुरिसस्स पंचगं सइगमाहु मुंदेरं । बुद्धी पुण साहस्सा सयसाहस्साई पुन्नाई ॥ १९१ ॥ व्याख्या-'अर्थकथे'ति विद्यादिरर्थस्तत्प्रधाना कथाऽर्थकथा, एवं कामकथा धर्मकथा चैव मिश्रा च कथा, अत आसां कथानां चैकैकापि च कथा अनेकविधा भवति ज्ञातव्येत्युपन्यस्तगाथार्थः। अधुनाऽर्थकथामाह-विद्याशिल्पं उपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपपदानं चार्थकथा, अर्थप्रधानस्वादित्यक्षरार्थः, भावार्थस्तु वृद्धविवरणादवसेयः, तचेदम्-विज पडुचऽत्थकहा जो बिजाए अत्थं उबविणति, जा एगेण विजा साहिया सा तस्स पंचयं पइप्पभायं देइ, जहा वा सचइस्स विजाहरचकवहिस्स विजापभावेण भोगा उवणया, सच्चइस्स उप्पत्ती जहा य सहकुलेऽवस्थितो जहा य महेसरो नाम कयं एवं निरवसेसं जहावस्सए| जोगसंगहेसुतहा भाणियव्वं विज्जत्ति गयं। इयाणिं सिप्पेत्ति, सिप्पेणत्यो उवजिणइ त्ति, एत्य उदाहरणं को-18 कासो जहावस्सए, सिप्पेत्ति गयं, इयाणि उवाएत्ति, एत्थ दिलुतो चाणको, जहा चाणक्केण नाणाविहेहिं उवायेहि |अत्यो उजिओ, कहं ?-दो मज्झ धाउरत्ताओ०, एयंपि अक्खाणयं जहावस्सए तहा भाणियब्वं । उवाए त्ति
दीप अनुक्रम
[१६..]
१ विद्या प्रतीत्यापैकथा यो विद्ययाऽर्थमुपार्जयति, यावदेकेन विद्या साधिता सा तस्मै पच्चकं प्रतिप्रभातं ददाति, यथा या सस्य किनो विद्याधरचक्रवर्तिनो विद्याप्रभावेण भोगा उपनता, ससकिम उत्पत्तिमा पाचकुलेऽवस्थितो यथा च महेश्वरो नाम कृत, एतमिरवशेष गधाऽऽमायके योगसमहेषु तथा माणितव्यं । विद्येविगतं, इदानीं शिल्पमिति, शिल्पेनाथ उपायते इति, भत्रोदाहरणं कोकाशो यथाऽऽवश्यके । शिल्पमिति यतं, इदानीमुपाय इति, अत्र एष्टान्तवाणक्या, यथा| चाणक्येन बहुविधिपावर उपार्जितः, कर्थ !, दे मम धातुरके, एतदप्याख्यान यथावश्यके तथा भणितव्यं । उपाय इति
Jamaication
अर्थकथा आदि चत्वार: कथानां दृष्टान्ता:
~224~