SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१८७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक ||११..|| दीप दशकापञ्चसु समितिमु तिमृषु गुप्तिष्वस्मिन् विषये-एता आश्रित्य प्रणिधानयोगयुक्तो य एष चारित्राचार, आचारा-1 क्षुल्लिकाहारि-वृत्तिः चारवतोः कथंचिदव्यतिरेकादष्टविधो भवति ज्ञातव्या, समितिगुप्तियोगभेदात्, समितिगुप्तिरूपं च शुभं प्रवी- चारकथा. चाराप्रवीचाररूपं यथा प्रतिक्रमणे इति गाथार्थः । उक्तश्चारित्राचारः, साम्प्रतं तपआचारमाह-द्वादशविधेऽपिचारित्रत॥१०६॥ तपसि-प्रथमाध्ययनोक्तखरूपे साभ्यन्तरवाद्येऽनशनादिप्रायश्चित्तादिलक्षणे कुशलदृष्टे-तीर्थंकरोपलब्धे अ- पआचारी ग्लान्या न राजवेष्टिकल्पेन यथाशक्त्या वा अनाजीविको-निःस्पृहः फलान्तरमधिकृत्य यो ज्ञातव्योऽसौ तप-13 आचारः, आचारतद्वतोरभेदादिति गाथार्थः । उक्तस्तपआचारः, अधुना वीर्याचारमाह-अनिगृहितबलवीर्य:अनिद्भुतवाद्याभ्यन्तरसामर्थ्यः सन् पराक्रमते-चेष्टते यो यथोक्तं षट्त्रिंशल्लक्षणमाचारमाश्रित्येति वाक्यशेषः, षत्रिंशद्विधत्त्वं चाचारस्य ज्ञानदर्शनचारित्राचाराणामष्टविधत्वात्सपआचारस्य च द्वादशविधत्त्वाचेति, उपयुक्त इत्यनन्यचित्तः, पराक्रमते ग्रहणकाले, तत ऊर्ध्व युनक्ति च योजयति च-प्रवर्तयति च यथोक्तं षट्त्रिंशल्लक्षणमाचारमिति सामागम्यते, यथास्थाम-पथासामर्थ्य यो ज्ञातव्योऽसौ वीर्याचारः आचाराचारसवतोः कश्चिदव्यतिरेकादिति गाथार्थः ।। अभिहितो वीर्याचारः, तदभिधानाचाचार इति, साम्प्रतं कथामाह अत्थकहा कामकहा धम्मकहा चेव मीसिया व कहा । एत्तो एकेकावि य णेगविहा होइ नायव्या ॥ १८८ ॥ विजासिपमुवाओ अणिवेओ संचओ य दक्खत्तं । साम दंडो भेओ उवप्पयाणं च अस्थकहा ।। १८९ ।। सस्थाहसुनो दक्खत्तणेण सेट्ठीसुओ य रूवेणं । बुद्धीऍ अमच्चसुओ जीवइ पुनेहिं रायसुभो ॥ १९ ॥ अनुक्रम ॐॐॐ [१६..] Jamaication अथ 'कथा शब्दस्य व्याख्या (भेदादि सहित) ~223~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy