________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१९१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||११..||
दीप अनुक्रम
राया य अभिसित्तो, अणेगाणि सयसहस्साणि जायाणि, एवं अत्थुप्पत्ती भवइ । दक्खत्तणं ति दारं गये, इयाणिं सामभेयदण्डवप्पयाणेहिं चरहिं जहा अत्थो विढप्पति, एत्थिमं उदाहरणं-सियालेण भर्मण हत्थी मओ दिहो, सो चिंतेइ-लद्धो मए उवाएण ताव णिच्छएण खाइयब्वो, जाव सिंहो आगओ, तेण चिन्तियं-सचिट्टेण ठाइयव्वं एयस्स, सिंहेण भणियं-किं अरे! भाइणेज अच्छिज्जइ?, सियालेण भणियं|आमंति माम!, सिंहो भणइ-किमेयं मयं ति?, सियालो भणइ-हत्थी, केण मारिओ ?-वग्घेण, सिंहो चि-17 तेइ-कहमहं ऊणजातिएण मारियं भक्खामि?, गओ सिंहो, णवरं वरघो आगओ, तस्स कहियं-सीहेण | मारिओ, सो पाणियं पाउं णिग्गओ, वग्यो णट्ठो, एस भेओ, जाव काओ आगओ, तेण चिन्तियं-जइ एयस्स ण देमि तओ काउ काउत्तिवासियसद्देणं अण्णे कागा एहिंति, तेसिं कागरडणसद्देणं सियालादि अण्णे
राजा चाभिषिकः, अनेकानि शतसहस्राणि जातानि, एवमधोत्पतिर्मयति । दक्षस्वमिति द्वारं गतं, इदानीं सामभेददण्डोपप्रदानश्चतुभिर्यथाऽर्थ उपाज्यंते, अत्रेदमुदाहरणं-गालेन ब्राम्यता हस्ती मृतो राष्टः, स चिन्तयति-लब्धो मयोपायेन तावनिययेन खादितव्यः, यापरिसह आगतः, तेन चिन्तित एतस्य सचेष्टेन स्थातव्यं, सिंहेन भणित-किमरे भागिनेय ! स्वीयते, भूगालेन माणितं-ओमिति माल !, सिंहो भणति-किमेतत् मृत्तमिति, गालो भणति-हस्ती, केन मा रितः !, ब्यानेण, सिंहश्चिन्तयति-कथमहमूनजाती येन मारितं मक्षयामि !, गतः सिंहः, नवरं व्याघ्र आगतः, तसै कथित-सिंहेन मारितः, स पानीयं पातुं निर्गतः, व्याघ्रो मष्टः, एष भेदः, यावत् काक आगतः, तेन चिन्तितं-वयेतस्मै म ददामि ततः काक काकेति वासितशब्देनान्ये काका एष्यन्ति, तेषा काकरटनमान्देन भगालादयोऽन्ये
[१६..]
दश.१९का
166
~228~