________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१८७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक ||११..||
दशवैकानाचारः, प्रकाराश्चोक्ता एव निःशक्षितादयः, गुणप्रधानश्चायं निर्देशो गुणगुणिनोः कथंचिढ़ेदख्यापनार्थः,३ क्षुलिकाहारि-वृत्तिः एकान्ताभेदे तन्निवृत्ती गुणिनोऽपि निवृत्तेः शुन्यतापत्तिरिति गाथार्थः । स्वपरोपकारिणी प्रवचनप्रभावना तीर्थ-चारकथा करनामकर्मनिवन्धनं चेति भेदेन प्रवचनप्रभावकानाह-अतिशयी-अवध्याविज्ञानयुक्तः ऋद्धिग्रहणादामपौष-II
ज्ञाना
चारा ध्यादिऋद्धिमाप्तः ऋद्धि(मत)मनजितो वा आचार्यवादिधर्मकथिक्षपकनैमित्तिकाः प्रकटार्थाः विद्याग्रहणादू विद्यासिद्धः आर्यखपुटवत् सिद्धमनः 'रायगणसंमया' राजगणसंमताश्चेति राजसंमता-मच्यादयः गणसंमता-महत्तरादयः चशब्दादानश्राद्धकादिपरिग्रहा, एते तीर्थ-प्रवचनं प्रभावयन्ति-वतः प्रकाशस्वभावमेव सहकारितया प्रकाशयन्तीति गाथार्थः। उक्तो दर्शनाचारः, साम्प्रतं ज्ञानाचारमाह-'काल' इति, यो यस्याङ्गप्रविष्ठादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनात्, दृष्टं च कृष्यादेरपि कालग्रहणे फलं विपर्यये च विपर्यय इति, अत्रोदाहरणम्-एको साहू पादोसियं कालं घेत्तूण अइक्कताएवि पदमपोरिसीए अणुवओगेण पढइ कालियं सुयं, सम्मट्टिी देवया चिंतेइ-मा अण्णा पंतदेवया छलिजइत्तिकाउं तक कुंडे |घेणं तक तकति तस्स पुरओ अभिक्खणं अभिक्खणं आगयागयाइं करेइ, तेण य चिरस्स सज्झायस्स
१ एकः साधुः प्रादोषिकं कालं गृहीत्वा अतिकान्तायामपि प्रथमपोयामनुपयोगेन पठति कालिकश्रुतं, सम्यग्दृष्टिदेवता चिन्तयति माऽन्या प्रान्ता देवता ॥१० ॥ Pीदितिवरमा त कुन्दे गृहीत्वा तक तकमिति तल्प पुरखोऽभीषणमभीषणं गतागतानि करोति, देन च चिराय खाध्यायस्थ
CONCERNA
दीप
अनुक्रम
[१६..]
~217~