________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१८७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
SSC
प्रत
सूत्रांक
||११..||
ko
दीप अनुक्रम [१६..]
करेइ, तओ सो देवो संजईरूवं परिचहऊण दिव्वं देवरूवं दरिसेह, भणइ य-भो सेणिय! सुलद्धं ते जम्म-17 भाजीवियस्स फलं जेण ते पवयणस्सुवरि एरिसी भत्ती भवइत्ति उबवूहेऊण गओ। एवं उबवूहियव्वा साह|म्मिया ॥ स्थिरीकरणे उदाहरणं जहा उजेणीप अजासाटो कालं करेंते संजए अप्पाहेइ-मम दरिसावं दिजह,
जहा उत्तरज्झयणेसु एतं अक्खाणयं सव्वं तहेच, तम्हा जहा सो अजासाढो थिरो कओ एवं जे भविया ते थिरीकरेयचा । तथा 'वात्सल्यप्रभावना' इति वात्सल्यं च प्रभावना च वात्सल्यप्रभावने, तत्र वात्सल्यंसमानधार्मिकमीत्युपकारकरणं प्रभावना-धर्मकथादिभिस्तीर्थख्यापनेति, तत्र वात्सल्ये उदाहरणं अजवइरा, जहा तेहिं दुम्भिक्खे संघो निस्थारिओ एवं सव्यं जहा आवस्सए तहा नेयं, पभावणाए उदाहरणं ते व | अजवइरा जहा तेहिं अग्गिसिहाओ सुहुमकाइआई आणेऊण सासणस्स उम्भावणा कया एयमक्खाणयं जहा आवस्सए तहा कहेयव्वं, एवं साहुणावि सब्वपयत्तेण सासणं उम्भावेयब्वं । अष्टावित्यष्टप्रकारो दर्श
१ करोति, रातः स देवः संयतीरूपं परित्यज्य दिव्यं देवरूपं दर्शयति, भणति च-भोः श्रेणिक! मुलम् त्वया जम्मजीवितयोः फलं येन ते प्रवचनमोपरि। ईरशी भक्तिरस्तीति उपचुंध गतः, एवमुपयाः साधर्मिकाः ॥ स्थिरीकरणे उदाहरणं यथोनायिन्यामार्याषाढः कालं कुर्यतः संपतान संदिशति-मम दर्शनं 12 | दद्यात, यथोत्तराध्ययनेषु एतदाख्यान सर्व तय, तस्मात् स यथा आयौपाडः स्थिरीकृत एवं चे भव्यास्ते स्थिरीकर्तव्याः, २ आर्यवजा यथा तैदुर्भिक्षे सको & निस्तारित एतत, सर्व वयाऽऽवश्यके तथा शेयं, प्रभावनायो त एवोदाहरणमार्यवत्रा यथा तैरमिशिवात् (पुष्पाणि) सूक्ष्मकायिकाण्यानीय शासनस्योडावना कृता
एतदाधानकं यथाऽऽनश्यके तथा कथयितव्यं, एवं साधुनाऽपि सर्वप्रयन शासनमुडाययितव्यम्, दश. १८
%
%
~216~