________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१८७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
प्रदर्शनाचा
||११..||
दीप अनुक्रम
दशवैका०लिता दृष्टिा सम्यग्दर्शनरूपा यस्यासावमूढदृष्टिः, अत्रोदाहरणं सुलसा साविया, जहा लोइयरिसी अंबडो मालिका हारि-वृत्तिः रायगिहं गच्छंतो बहुयाणं भवियाणं थिरीकरणणिमित्तं सामिणा भणिओ-मुलसं पुच्छिनासि, अंबडो चिंतेइ
चारकथा. -पुन्नमतिया सुलसा जं अरहा पुच्छेइ, तओ अम्बडेण परिक्षणाणिमित्तं सा भत्तं मग्गिया, ताए ण दिन्नं, ॥१०२॥ तओ तेण बहणि रूवाणि विउव्वियाणि, तहवि ण दिन्नं, ण य संमूढा, तह कुतित्थियरिद्धीओ वढूण अमूढ
रा:८ दिविणा भषियब्वं । एतावान गुणिप्रधानो दर्शनाचारनिर्देशा, अधुना गुणप्रधानः 'उपबृंहणस्थिरीकरणे' इति, उपबृहणं च स्थिरीकरणं च उपबृंहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तदृद्धिकरणम्, स्थिरीकरणं तु धर्माद्विषीदतां सतां तत्रैव स्थापनं । उववूहणाए उदाहरणं जहा रायगिहे नयरे सेपिओ राया, इओ य सको देवराया सम्मत्तं पसंसह । इओ य एगो देवो असद्दहतो नगरबाहिं सेणियस्स मणिग्गयस्स चेल्लयरूवं काऊणं अणिमिसे गेण्हइ, ताहे तं निवारेइ, पुणरवि अण्णस्थ संजई गुन्विणी ट्रापुरओ ठिया, ताहे अपवरगे ठविऊण जहा ण कोइ जाणइ तहा सूइगिहं कारवेद, जं किंचि सुइकम्मं तं सयमेव
१सुलसा धाविका यथा लौकिकन पिरम्बडो राजगृहं गच्छन् बहूनां भव्यानां स्थिरीकरणनिमित्तं खामिना भणितः-मुलसा पुच्छर, अम्बचिन्तयतिपुण्यवती सुउसा यामईन् पृच्छति, ततोऽम्बडेन परीक्षणनिमित्तं सा भक्तं मार्मिता, तया न दतं, ततस्तेन बहूनि रूपाणि विकषितानि, तथापि न दत्तं, न च सं-18 मूढा, तथा कुतीथिकावाऽमूटिना भवितव्यं, २ उपबृंहणायामुदाहरणं यथा राजगृहे नगरे श्रेणिको राजा, इतष शाको देवराजः सम्पतवं प्रशंसति, इतक्षेको | देवोऽवधानो नगरावहिः श्रेणिके निर्गते चलकरूपं कृत्वाऽनिमेषान् सहाति, तदा व निवारयति, पुनरप्यन्यत्र संयती गर्भिणी पुरतः स्थिता, तदाऽअवरके
॥१०२॥ स्थापयित्वा यथा न कोऽपि आमाति तथा सूतिकागृई कारयति यरिकश्चिदपि सूतिकाकर्म तत् खयमेष
[१६..]
Jamaicanand
nabraryang
~215~