________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१८७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||११..||
दीप अनुक्रम
IPइते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदं परिकल्पितं भविष्यतीति, न पुनरालोचयति यथा-भावा हेतु
ग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्मदाद्यपेक्षया प्रकृष्टज्ञानगोचरत्वात् तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तश्च-"बालस्त्रीमूढमूर्खाणां, नृणां चारित्रकाडिणाम् । अनुग्रहार्थं तत्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः॥१॥" दृष्टेष्टाविरुद्धश्चेति, उदाह
रणं चात्र पेयापेयको यथाऽऽवश्यके, ततश्च निःशङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचरणात् तत्प्रादाधान्यविवक्षया दर्शनाचार उच्यते, अनेन दर्शनदर्शनिनोरभेदमाह, तदेकान्तभेदे त्वदर्शनिन इव तत्फला-दि।
भावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कार्येति । तथा निष्कासितो-देशसर्वकाङ्क्षारहितः, तत्र | देशकाला एक दर्शनं काहुति दिगम्बरदर्शनादि, सर्वकाला तु सर्वाण्येवेति, नालोचयति षड्जीवनिकायपीडा-18 मसत्प्ररूपणांच, उदाहरणं चात्र राजामात्यो यथाऽऽवश्यक इति।विचिकित्सा-मतिविभ्रमः निर्गता विचिकित्सा-मतिविभ्रमो यतोऽसौ निर्विचिकित्सः, साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममामात्फलं
भविष्यति न भविष्यतीति ?, क्रियायाः कृषीयलादिषुभयोपलब्धेरिति विकल्परहितः, न घविकल्प उपाय उतापयवस्तुपरिप्रापको न भवतीति सनातनिश्चयो निर्विचिकित्स उच्यते एतावताउंशेन निःशङ्किताद्भिन्नः, उदा
हरणं चात्र विद्यासाधको यथाऽऽवश्यक इति, यद्वा निर्विजुगुप्सः-साधुजुगुप्सारहितः, उदाहरणं चात्र श्रावकदुहिता यथाऽऽवश्यक एव श तथाऽमूढदृष्टिश्च बालतपखितपोविद्याऽतिशयदर्शनेने मूढा-खरूपान्न च-1
[१६..]
-OCT
-2
Jamaicason
~214~