________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [३], उद्देशक [-], मूलं 1-1 /गाथा ||११...|| नियुक्ति: [१८०], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक
||११..||
दीप
दशवैका०व्याव्यतिरेकाद्रव्याचारस्य च विवक्षितत्वात्तथाऽऽचरणपरिणामस्य भावत्वेऽपि गुणाभावाद्रव्याचारं विजानीहि
मावायाचाररावजानाहि- ३ क्षुल्लिकाहारि-वृत्ति |अवबुध्यखेति गाधार्थः । उक्तो द्रव्याचारः, साम्प्रतं भावाचारमाह
चारकथा दसणनाणचरिते तबआवारे य वीरियायारे। एसो भावायारो पंचविहो होइ नायव्वो ॥१८१।। निस्संकिय निकंखिय निविति॥१०१॥
आचारगिच्छा अमूढदिट्टी म । उववूह थिरीकरणे वच्छल्लपभावणे अट्ठ ॥१८२|| अइसेसइडियायरियवाइधम्मकहीखमगनेमित्ती । निक्षेपाः विजारायागणसंमवा व तित्वं पभाविति ।। १८३ ।। काले विणए बहुमाणे उवहाणे तह य अनिण्हवणे । वंजणअस्थतदुभए ५आचारा अट्ठविहो नाणमायारो ।। १८४ । पणिहाणजोगजुत्तो पंचहिं समिइहिं तिहि य गुत्तीहिं । एस परित्तायारो अवविहो होइ नायव्यो । १८५ ।। बारसविहम्मिवि तवे सम्भितरबाहिरे कुसलदिडे । अगिलाइ अणाजीवी नायव्यो सो तवायारो
॥ १८६ ।। अणिगृहिययल विरियो परकमइ जो जहुत्तमाउत्तो । जुंजइ अ जहाथामं नायव्यो वीरियायारो ॥ १८ ॥ | व्याख्या-दर्शनज्ञानचारित्रादिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते, दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तप-10 आचारो वीर्याचारश्चेति, तत्र दर्शनं सम्यग्दर्शनमुच्यते, न चक्षुरादिदर्शनं, तब क्षायोपशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचार इत्येवं शेषेष्वपि योजनीयं, भावार्थ तु वक्ष्यति-एष भावाचारः पञ्चविधो भ-18 भवति ज्ञातव्यः, इति गाथाक्षरार्थः । अधुना भावार्थ उच्यते-तत्र 'यथोद्देशं निर्देश' इत्यादी दर्शनाचारभावार्थ:. दर्शनाचारश्चाष्टधा, तथा चाहगाथा-निस्संकी'त्यादि, निःशङ्कित इत्यत्र शङ्का शङ्कितं निर्गतं शङ्कितं यतोऽसौर
ID॥१०१॥ निःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवखे कथमेको भव्योऽपरस्त्वऽभव्य इति श
अनुक्रम
[१६..]
दर्शन आदि पंच-आचाराणां नियुक्ति: तथा तेषां भेदानां व्याख्या: ।
~213~