SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [३], उद्देशक [-], मूलं [-]/ गाथा ||११...|| नियुक्ति: [१८७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत * सूत्रांक ||११..|| दीप अनुक्रम वाघायं करेइत्ति, भणिआ य-अयाणिए! को इमो तकस्स विकणकालो?, वेलं ता पलोएह, तीएवि भणियं -अहो को इमो कालियसुअस्स य सज्झायकालोत्ति, तओ साहुणा णायं-जहा ण एसा पागइत्थित्ति उवउत्तो, णाओ अहरसो, दिण्णं मिच्छादुकर्ड, देवयाए भणिय-मा एवं करेजासि, मा पंता छलेजा, तओ काले सज्झाइयव्वं ण उ अकालेत्ति । तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनय:-अभ्युत्थानपावधावनादिः। अविनयगृहीतं हि तदफलं भवति, इत्थ उदाहरणं सेणिओ राया भज्जाए भण्णइ-ममेगखंभं पासायं करेहि, एवं दुमपुफियज्झयणे वक्खाणियं, तम्हा विणएण अहिझियव्वं णो अविणएण । तथा श्रुतग्रहणोद्यतेन गुरोबहुमानः कार्यः, बहुमानो नामाऽन्तरो भावप्रतिबन्धः, एतस्मिन् सत्यक्षेपेणाधिकफलं श्रुतं भवति, विणयबहुमाणेसु चउभंगा-एगस्स विणओ ण बहुमाणो अवरस्स बहुमाणो ण विणओ अण्णस्स विणओऽवि बहुमाणोऽवि अन्नस्स ण विणओ ण बहुमाणो । एत्थ दोण्हवि बिसेसोवर्दसणत्वं इमं उदाहरणं-एगंमि १व्याचातं करोतीति, भगिता प--हे! कोऽयं तकस्य विक्रयकालः ?, वेलां तावत् प्रलोकय, तयाऽपि भणित-अहोभयं का कालिकश्रुतस्य व स्वाध्याय-- काल इति ?, ततः साधुना ज्ञातं-यथा नैथा प्राकृता श्रीत्युपयुक्तः, ज्ञातोऽर्धरात्रः, बत्तं मिथ्यादुष्कृतं, देवत या भनितं-मैव कुयोः मा प्रान्ता छलीन , ततः काले। खाध्येयं नत्वकाल इति. २,अत्रोदाहरणं श्रेणिको राजा भार्यया गण्यते-ममैकस्तम्भ प्रासाद कुरु, एवं यथा दुमपुषिकाम्ययने व्याख्यात, तस्माद्विनयेनाध्येयं नाविनयेन, विनयवहुमानयोचतुर्भही-एकस्य विनयो न बहुमानोऽपरस्ख बहुमानो न बिनयोऽन्यस्य बिनयोऽपि महुमानोऽपि भन्यस्य न विनयो न बहुभानः ।। अत्र इयोरपि विशेषोपदर्शनार्थमिदमुदाहरण-एकस्या ACROCE [१६..] ~218~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy