________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं -1/गाथा ||११|| नियुक्ति : [१७७...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक
ROCESSOC
दिवाणि, तेण णायं-ण एस मम पुत्तो, पारदारिओ कोइ, पच्छा पायाओ तेण णेउरं गहियं, चेइयं च तीए, सो भणिओ-णास लहुं, आवइकाले साहेनं करेजासि, इयरी गंतूण भत्तारं भणइ-एस्थ धम्मो असोयवणियं बच्चामो, गंतूण सुत्ताणि, खणमेत्तं सुविऊणं भत्तारं उद्दवेइ भणइ य-एयं तुज्झ कुलाणुरूवं? जं णं मम पायाओ ससुरो उरं कडूइ, सो भणइ-मुबसु पभाए लन्भिहिति, पभाए थेरेणं सिट्ठ, सोय रुटो भणइविवरीओ थेरोत्ति, धेरो भणइ-मया दिट्ठो अन्नो पुरिसो, विवाए जाए सा भणइ-अहं अप्पाणं सोहयामि, एवं करेहि, तओ पहाया कयबलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतरेणं गच्छंतो जो कारगारी सो8. लग्गइ, अकारगारी नीसरइ, तओ सो विडपियतमो पिसायरूवं काऊण णिरंतरं घणं कंठे गिण्हइ, तओ सा गंतूण तं जक्खं भणइ-जो मम मायापिउदिन्नओ भत्तारोतं च पिसार्य मोतूण जइ अन्नं पुरिसं जाणामि ___1दृष्टी, तेन ज्ञात-नैष मम पुत्रः, पारदारिकः कश्चित् , पश्चात्पदो नूपुर तेन गृहीतं, शार्ट च तया, स भगितः-श्य लघु, आपत्काले साहाय्यं कुर्याः, इतरा गत्या भत्तार भणति-अत्र धर्मः अशोकवनिका बजावः, गत्वा सुप्तौ, क्षणमात्र सुत्ला मारमुत्थापयति भणति ग-एतत्तव कुलानुरूपं यन्मम पदः श्वशरो भूपुरं कर्षति, स भणति-खपिहि प्रातलप्स्यते, प्रभाते स्थविरेण शिष्ट, स च रुष्टो भणति-विपरीतः स्थविर इति, स्थविरो भावि या दृष्टोऽन्यः पुरुषः, विवादजा सा भणति-अहमात्मानं शोधयामि!, एवं कुक ततः साता मृतबलिकर्मा यता यक्षगाई, तख यक्षस पदोरन्तरेण मच्छन् योऽपराधी सरगति,
अनपराधी निस्सरति, ततः स विटः प्रियतमः पिशाचरूपं कृत्वा निरन्तरं पनं कण्ठे गृहाति, ततः सा गया तं यक्ष मातियो मम मातापितूदत्ता भत्तो तेच |पिशाचं मुक्त्वा यद्यन्य पुरुषं जानामि
दीप
अनुक्रम
[१६]
~206~