________________
आगम
(४२)
प्रत
सूत्रांक / गाथांक
||११||
टीप
अनुक्रम [१६]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्तिः) अध्ययनं [२] उद्देशक [-1, मूलं [-] / गाथा ||१९|| निर्युक्तिः [ १७७...]. आष्यं [४...J पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥ ९८ ॥
Jam Educin
तो मे तुमं जाणिलसित्ति, जक्खो विलक्खो चिंतेइ एस य (पास) केरिसाई घुत्ती मंतेइ ?, अहगंपि वंचिओ तीए, णत्थि सहसणं खु घुप्तीए, जाव जक्खो चिंतेइ ताथ सा णिम्फिडिया, तओ सो थेरो सम्बलोगेण विलक्खीकओ हीलिओ य । तओ थेरस्स तीए अधिईए णिद्दा हा, रन्नो य कन्ने गयं, रन्ना सहाविऊण अंडरवालओ कओ, अभिसेकं च हस्थिरयणं वासघरस्स हेट्ठा बद्धं अच्छइ, इओ य एगा देवी हत्थिमिंठे आसत्ता, णवरं हत्थी चोंवालयाओ हत्थेण अवतारेह, पभाए पडिणीणेइ, एवं वचइ कालो । अन्नया य एगाए रयणीए चिरस्स आगया हत्थिमिंठेण रुद्वेण हत्थिसंकलाए आया, सा भाइ एयारिसो तारिलो य ण सुब्बर, मा मज्झ रूसह, तं घेरो पिच्छह, चिंतियं च णेण एवंपि रक्विजमाणीओ एयाओ एवं ववहरंति, किं पुण ताओ सदा सच्छंदाओ त्ति ? सुत्तो, पभाए सव्वलोगो उडिओ, सो ण उट्ठेह, रन्नो कहियं, रन्ना भणियं सुवड, चिरस्स य उडिओ पुच्छिओ य, कहियं सव्यं, भणइ-जहा एगा देवीण याणामि कयरावि, तओ
१ तदा मां त्वं जानीया इति, यक्षो विलक्षश्विन्तयति - एषा धूत कीशि मन्त्रयति ?, अहमपि वचितोऽनया, नास्ति सतीत्वं धूतीयाः, यावद्यक्ष चिन्तयति तावत् सा निर्माता, ततः स स्थविरः सर्वलोकेन विलक्षीकृतो हीति । ततः स्थविरस्य तयाऽल्या निद्रा नष्टा, राइच कर्णे गतं राज्ञा शब्ददित्वा अन्तःपुरपालकः कृतः, अभिषेकी हस्तिनं वासगृहस्यास्तात् बद्धं तिष्ठति । इतका राज्ञी हस्तिभिष्ठे आसका, परं हस्ती मालात् हस्तेनावतारयति प्रभाते प्रतिभुति, एवं व्रजति कालः । अन्यदा चैकस्य रजन्यां विरेणागता हस्तिमिण्टेन रुष्टेन हस्तिशृङ्गतयाऽऽहता, सा भगति ईरशस्तादृशच न स्वपिति मा मयं रौषीः, तद् स्वविरः प्रेक्षते, चिन्तितं चानेन --एवमपि रक्ष्यमाणा एता एवं व्यवहरन्ति किं पुनस्ताः सदा स्वच्छन्दा इति सुप्तः प्रभावे सर्वो लोक उत्थितः स नोतिष्ठते, राजे कथितं राज्ञा भणितं खपि विरेणोत्थितः पृष्ठः कथितं सर्वे, भणति यथैका देवी न जाने कतरापि ततो
For ane & Personal Use City
~ 207 ~
२ श्रामण्य
पूर्वकाध्य० नूपुरपण्डिता
ख्यानं ह स्तिदृष्टान्ते
1194 11
by dig