________________
आगम
(४२)
प्रत
सूत्रांक / गाथांक
||११||
टीप
अनुक्रम
[१६]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्तिः) अध्ययनं [२] उद्देशक [-] मूलं [-] / गाथा ||११|| निर्युक्तिः [ १७७...]. आष्यं [V...]]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका० हारि-वृत्तिः
॥ ९७ ॥
व्हाइ, अन्नो य तरुणो तं दद्दूण भणइ सुण्हायं ते पुच्छइ एसा नइ वरसोहियतरङ्गा । एए य नदीरुक्खा अहं च पाएसु ते पडिओ ॥ १ ॥ ताहे सा पडिभणइ - 'सुहया होउ नईते चिरं च जीवंतु जे नईरुक्खा । सुण्हायपुच्छयाणं घत्तीहामो पियं काउं ॥ १ ॥' सोय तीसे घरं वा दारं वा पण याणइ तीसे य वितिज्जियाणि चेडरुवाणि रुक्खे पलोयंताणि अच्छंति, तेण ताणं पुष्कफलाणि सुबहृणि दिष्णाणि पुच्छियाणि य-का एसा', ताणि भणन्ति अमुगस्स सुण्हा, सोय तीए विरहं न लहति, तओ परिव्वाइयं ओलग्गिउमाढत्तो, भिकखा दिन्ना, सा तुट्ठा भणइ-किं करेमि ओलगाए फलं ?, तेण भणिया- अमुगस्स सुन्हं मम कए भणाहि, तीए गन्तृण भणिया-अमुगो ते एवंगुणजातीओ पुच्छई, ताए रुहाए पउल्लङ्गाणि घोवन्तीए मसिलिन्तएण हत्थेण पिट्ठीए आहया, पंचंगुलियं उट्टियं, अवदारेण निच्छुडा, गया तस्स साहइ णामं पि सातवण सुणेइ, तेण णायं कालपंचमीए अवदारेण अइगंतव्यं, अइगओ य, असोगवणियाए मिलियाणि सुत्ताणि य, जाव पस्सवणागरण ससुरेण
१ प्रवरशोभितत्तरा । एते च नदीक्षा अहं च पादयोस्ते पतितः ॥ १ ॥ तदा सा प्रतिभणति शुभता भवतु नयाः चिरं च जीवन्तु ते नदीवृक्षाः । मुनातप्रच्छकानां यतिभ्यामहे प्रियं कर्तुम् ॥ १॥ स च तस्या गृहं वा द्वारं वा न जानाति, तस्याथ द्वैतीविकावेटरूपा वृक्षान् प्रलोकयन्तस्तिष्ठन्ति तेन तेभ्यः पुष्पफलानि सुबहूनि दत्तानि पृथ्वकैषा ते भणन्ति — अमुकस्य खुषा, स च तया विरहं न लमते ततः परित्राजिकामवलगितुमारब्धः, भिक्षा दत्ता सा तुष्टा भगति - किं करोमि सेवायाः फलं १, तेन भणिता अमुकस्य खुप मम कृते भणे, तया गत्वा भणिता एवंगुणजातीयो मुकस्ते पृच्छति, तदा या भाज नानि प्रक्षालन्या मीलितेन हस्तेन पृछ्यामाहता, पालक उत्थितः अपद्वारेण निष्काशिता, गता तस्मै कथयति नामापि सा तव न शृणोति तेन ज्ञातंकृष्णपश्चम्यानपद्वारेणातिगन्तव्यं, अतिगराव, अशोकवनिकायां मिलितौ च यावत् प्रश्रवणावागतेन वशुरेण
For ane & Personal Use Oily
~205~
२ श्रामण्य
पूर्वकाध्य०
नूपुरपण्डिता
ख्यानं हस्तिदृष्टान्ते
॥ ९७ ॥
arg