________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||११||
दीप
अनुक्रम
[१६]
:+भाष्य|+वृत्तिः)
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + अध्ययनं [२], उद्देशक [ - ], मूलं [ - ] / गाथा || ११ || निर्युक्ति: [ १७७...], भाष्यं [४ ...]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
बुश. १७
यक्खणा । विणियति भोगेसु, जहा से पुरिसुत्तमो ॥ ११ ॥ तिमि ॥ सामन्नपुव्वियज्झयणं समत्तं ॥ २ ॥
अहं च भोगराज्ञः-उग्रसेनस्य, दुहितेति गम्यते, त्वं च भवसि अन्धकवृष्णे ः- समुद्रविजयस्य, सुत इति गम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनी भूव, उक्तं च- 'जह न सप्पतुल्ला होमुत्ति भणियं होइ' अतः संयमं निभृतश्वर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुर्विति सूत्रार्थः ॥ ८ ॥ किञ्च यदि त्वं करिष्यसि भावम्-अभिप्रायं प्रार्थनामित्यर्थः, क ? - या या द्रक्ष्यसि नारी:- स्त्रियः, तासु तासु एताः शोभना एताश्राशोभना अतः सेवे काममित्येवंभूतं भावं यदि करिष्यसि ततो वाताविद्ध इव हड: वातप्रेरित इवाबद्धमूलो वनस्पतिविशेषः अस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषु संयमगुणेष्व[ प्रतिबद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यदिष्यसीति सूत्रार्थः ॥९॥ 'तस्याः' राजीमत्या 'असी' रथनेमिः 'वचनम्' अनन्तरोदितं 'श्रुखा' आकर्ण्य, किंविशिष्टायास्तस्याः १ - 'संयतायाः ' मत्रजिताया इत्यर्थः, किंविशिष्टं वचनम् ?'सुभाषितं' संवेगनिबन्धनम्, अङ्कुशेन यथा 'नागो' हस्ती एवं धर्म संप्रतिपादित धर्मे स्थापित इत्यर्थः, केन ?| अङ्कुशतुल्येन वचनेन । 'अङ्कुशेन जहा नागो' त्ति, एत्थ उदाहरणं- बसंतपुरं नयरं, तत्थ एगा इन्भण्हुया नदीए १ थान (गन्धन) सर्पतुल्यी भवाय इति भणितं भवति. २ यथा नाग इति, अत्रोदाहरणं, बसन्तपुरं नगरं तत्रैववधूनयां नाति, अन्यच तरुणस्तां दृष्ट्रा भणति मुखातं ते पृच्छति एषा नदी
अत्र 'नूपुरपण्डिता' या; दृष्टांत: प्रस्तुयते
For P&Praise City
~204~