________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं -1/ गाथा ||७|| नियुक्ति: [१७७...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक/
पूर्वकाध्य रथने मिबोधः
गाथांक
दशवकावार्थः ॥ तओ धम्मो से कहिओ, संवुद्धो पब्बइओ य, राईमईवि तं बोहेऊणं पम्वइया । पच्छा अन्नया कयाइ हारि-वृत्तिः सो रहनेमी वारवईए भिक्खं हिंडिऊणं सामिसगासमागच्छन्तो वासबद्दल एण अब्भाहओ एक गुहं अणु-
प्पविट्ठो । राईमईवि सामिणो बंदणाए गया, बंदित्ता पडिस्सयमागच्छइ, अंतरे य वरिसिउमादत्तो, तिता ॥९६ ॥
य (भिन्ना) तमेव गुहमणुप्पचिट्ठा-जत्थ सो रहनेमी, वत्थाणि य पविसारियाणि, ताहे तीए अंगपचंग दि8, सो रहणेमी तीए अज्झोयवन्नो, दिट्ठो अणाए इंगियागारकुसलाए य णाओ असोहणो भावो एयस्स । ततो|ऽसाविदमवोचत
अहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥८॥ जइ तं काहिसि भावं, जा जा दिच्छसि नारीओ । वायाविडुव्व हडो, अटिअप्पा भविस्ससि ॥९॥ तीसे सो वयणं सोच्चा, संजयाइ सुभासियं ।
अंकुसेण जहा नागो, धम्मे संपडिवाइओ॥ १०॥ एवं करति संबुद्धा, पंडिया पवि१ ततो धर्मसी कथितः, संबुद्धः प्रबजितच, राजीमयपि तं बोधयित्वा प्रजिता । पश्चादन्यदा कदाचित स रचनेनिहारिकायां मिक्षां हिण्डवित्या खानिसकाशमायछन्, वर्षायादलेनाभ्यात एकां गुफा अनुप्रविष्टः, राजीमलपि स्वामिनो वन्दनाय गता, पन्दित्वा प्रतिध्यमागच्छति, अन्तरा प वर्षितुमारब्धः, मित्रा (किमा) सामेक गुफामनुप्रविष्टा, यत्र स रथने मिः, बत्राणि च प्रबिसारितानि । तदा तथा अप्रानि दृष्टानि, स रथनेमिस्तस्यामप्युपपनो, इष्टोऽनया, इशिताकारकुशलयाचज्ञातोऽशोभनो भाय एतस्य.
534
दीप अनुक्रम
[१२]
NCar
हा।।९६॥
~203~