________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं -1/ गाथा ||७|| नियुक्ति: [१७७...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||७||
यदा किल अरिटणेमी पब्बइओ तया रहणेमी तस्स जेट्टो भाउओ राइमई उवयरइ, जइ णाम एसा ममं | इच्छिज्जा, सावि भगवई निविष्णकामभोगा, णायं च तीए-जहा एसो मम अज्झोववण्णो, अण्णया य तीए माधयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण य तीए बंतं, भणियं च-एयं पेज पियाहि, तेण भणियं-कहं वन्तं पिज्जइ ?, तीए भणिओ-जइ न पिज्जा वंतं तओ अहंपि अरिष्टनेमिसामिणा वंता कहं पिविउमिच्छसि? । तथा ह्यधिकृतार्थसंवाद्यवाह
धिरत्थु ते जसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥७॥ व्याख्या-तत्र राजीमतिः किलैवमुक्तवती-धिगस्तु धिक्शब्दः कुत्सायाम् 'अस्तु' भवतु 'ते' तव, पौरुषमिति गम्यते, हे यशस्कामिन्निति साम्यं क्षत्रियामन्त्रणम्, अथवा अकारप्रश्लेषादयशस्कामिन् !, धिगस्त तव यस्त्वं 'जीवितकारणात् असंयमजीवितहेतोः वान्तमिच्छस्यापातुं-परित्यक्तां भगवता अभिलषसि भोतुम् , अत उत्क्रान्तमयोदस्य 'श्रेयस्ते मरणं भवेत् शोभनतरं तव मरणं, न पुनरिदमकार्यासेवनमिति सू
दीप अनुक्रम
[१२]
यदा किलारिनेमिः प्रमजितः तदा स्थने मिस्तस्य ज्येष्डो मासा राजीमतीमुपचरति, यदि मामैया मामिच्छेन, सापि भगवती निर्विणकामभोगा, हातं च तया-बर्थप मवि अध्युपपमः। अन्यदा च तया मथपतसंबक्का पेया पीता, रचनेमिरागतः, मदनफल
प्रतसंबका पेया पीता, रखनेमिरागतः, मदनफले मुखे कृत्वा व तया वान्त, भणितं च--एना पेयां पिब, तेन । भणितम्-कथं वान्त पीयते ?, तया भणित:---यदि न पीवते वान्तं तदाऽहमपि अरिष्टनेमिखामिना वान्ता कथं पातुमिच्छसि १.
JanEducataride
~202~