________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं -1/ गाथा ||६|| नियुक्ति: [१७७...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||६||
कोदा०
दीप अनुक्रम [११]
दशका०विषया एव कामा इतिकृत्वा । एवं कृते फलमाह-एवम् अनेन प्रकारेण प्रवर्तमानः, किम् ?-सुखमस्या-४२ श्रामण्यहारि-वृत्तिःस्तीति सुखी भविष्यसि, क?-संपराये' संसारे, यावदपवर्ग न प्राप्स्यसि तावत्सुखी भविष्यसि, 'संपराये पूर्वकाध्य०
परीषहोपसर्गसंग्राम इत्यन्ये । कृतं प्रसङ्गेनेति सूत्रार्थः ॥५॥ किं च संयमगेहान्मनस एवानिर्गमनार्थमिदं नसेत्यत्र॥ ९५॥ चिन्तयेत् , यदुत
वणिग्दारपक्खंदे जलियं जोइं, धूमकेउं दुरासयं । नेच्छन्ति वंतयं भोत्तुं, कुले जाया अगंधणे ॥६॥ |
अस्य व्याख्या-'प्रस्कन्दन्ति' अध्यवस्यन्ति 'ज्वलितं' ज्यालामालाकुलं न मुर्मुरादिरूपं, कम् ?-'ज्योतिषम् अग्निं 'धूमकेतुं धूमचिहूं धूमध्वजं नोल्कादिरूपं 'दुरासद' दुःखेनासाद्यतेऽभिभूयत इति दुरासदस्तं, है दुरभिभवमित्यर्थः, पशब्दलोपात् न चेच्छन्ति-न च वाञ्छन्ति 'वान्तं भोक्तुं' परित्यक्तमादातुं, विषमिति
गम्यते, के ?-नागा इति गम्यते, किंविशिष्टा इत्याह-कुले 'जाताः समुत्पन्ना अगन्धने । नागानां हि भेदद्वयं-गन्धनाश्चागन्धनाच, तत्थ गंधणा णाम जे डसिए मंतेहिं आकडिया तं विसं वणमुहाओ आवियंति, अगंधणाओ अवि मरणमझयस्संति ण य वंतमावियंति । उदाहरणं दुमपुष्पिकायामुक्तमेव । उपसंहारस्वेवं भावनीयः-यदि तावत्तिर्यशोऽप्यभिमानमात्रादपि जीवितं परित्यजन्ति न च बान्तं भुञ्जते तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान विषयान् वान्तान् भोक्ष्ये ? इति सूत्रार्थः । अस्मिन्नेवार्थे द्वितीयमुदाहरणम्- ॥९५॥
पतन गधना नाम ये दशा मग्राकृटास्तद्विष वणमुसादापिकन्ति, अगन्धना अपि मरणमध्यवस्यन्ति न च वान्तमापियन्ति इति.
~ 201~