SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं -1/ गाथा ||५|| नियुक्ति: [१७७...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||५|| दीप अनुक्रम मावण्णो, भणियं चणेण-पडिणियत्तामि, तीए वेरग्गपडिओत्ति णाऊण अणुसासिओ 'अणिचं जीवियं का-17 समभोगा इत्तरिया' एवं तस्स केवलिपन्नत्तं धम्म पडिकहेइ, अणुसिहो जाणाविओ य पडिगओ आयरियस-8 गासं पवजाए चिरीभूओ। एवं अप्पा साहारेतब्बो जहा तेणंति सूत्रार्थः ॥ ४॥ एवं तावदान्तरो मनोनिग्र-8 हविधिरुक्ता, न चायं वाह्यविधिमन्तरेण कर्तुं शक्यते अतस्तद्विधानार्थमाह आयावयाहि चय सोगमल्लं, कामे कमाही कमियं खु दुक्खं । छिंदाहि दोसं विणएज रागं, एवं सुही होहिसि संपराए ॥५॥ अस्य व्याख्या-संयमगेहान्मनसोऽनिर्गमनार्थम् 'आतापर्य' आतापनां कुरु, 'एकग्रहणे तज्जातीयग्रहणसमिति न्यायाद्यथानुरूपमूनोदरतादेरपि विधिः, अनेनात्मसमुत्थदोषपरिहारमाह, तथा 'त्यज सौकुमार्य परि-4 त्यज सुकुमारत्वम्, अनेन तूभयसमुत्थदोषपरिहारम् , तथाहि-सौकुमार्यात्कामेच्छा प्रवर्तते योषितां च | मार्थनीयो भवति, एवमुभयासेवनेन 'कामान' प्राग्निरूपितस्वरूपान् 'क्राम उल्लङ्य, यतस्तैः कान्तः क्रान्तमेव दुःखं, भवति इति शेषः, कामनिवन्धनवाहुःखस्य, खुशब्दोऽवधारणे, अधुनाऽऽन्तरकामक्रमणविधिमाहछिन्द्धि द्वेषं व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना, क?, कामेष्विति गम्यते, शब्दादयो हि मापनः, भणितं चानेन-प्रतिनिवते, तथा वैराग्यपतित इति ज्ञात्वाऽनुशासितः, 'अनिलं जीवितं कामभोगा इत्वराः' एवं सस्मै केवलिप्रज्ञप्तं धर्म कापरिकथयति, अनुखिो शापितच प्रतिगत आचार्यसकाशं प्रत्रयायां स्थिरीभूतः, एमाला धारयितव्यः यथा तेनेति. [१०] ~200~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy