SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं -1/ गाथा ||४|| नियुक्ति: [१७७...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||४|| SCAM दीप अनुक्रम दशवकालदर्शननिमित्तत्वात्तस्येति । तत्थ न सा महं णोऽवि अहंवि तीसेत्ति, एस्थ उदाहरणं-एगो वाणियदारओ, श्रामण्यहारि-वृत्तिः सो जायं उज्झित्ता पब्वइओ, सोय ओहाणुप्पेही भूओ, इमं च घोसेइ-न सा महं णोवि अहंपि तीसे, सोपूर्वकाध्य. |चिंतेइ-सावि ममं अहंपि तीसे, सा ममाणुरत्ता कहमहं तं छड्डेहामित्तिकाउं गहियायारभंडगणेवस्थो चेवर ॥९४॥का नसेत्यत्रसंपट्टिओ। गओ अतं गामं जत्थ सा सोद (य) णिवाणतई संपत्तो, तत्थ य सा पुथ्वजाया पाणियस्स आ-16 वणिग्दार कोदा० गया, सा य साविया जाया पब्बइउकामा य, ताए सो जाओ, इयरो तं न याणइ, तेण सा पुच्छिया-अम-12 गस्स धया किं मया जीवह पा?, सो चिंतेइ-जइ सासहरा तो उपव्ययामि, इयरहा ण, ताए णायं-जहा एस| पव्यजं पयहिउकामो, तो दोथि संसारे भमिस्सामि (मो) त्ति, भणियं चऽणाए-सा अण्णस्स दिण्णा, तओ। सो चिंतिउमारद्धो-सच्चं भगवंतेहिं साहूहिं अहं पाढिओ-जहा ण सा महं णोवि. अहंपि तीसे, परमसंवेग-1 तत्र न सा गम नो भपि अहमपि तस्या इति । अत्रोदाहरणम् -एको वप्पिग्दारकः, स जायामुजिल्ला प्राशितः, स चावधावनायुप्रेक्षी भूतः, इदं घोषयति-मसाममनो अपि अदमपि तस्याः स चिन्तयति-सापि मम अहमपि तस्याः, सा मण्यनुरका कथमई ता खजामीतिला हीताचारभाधनेपथ्य एव संस्थितागतष प्रामं यत्र सा, धोतो (स ) निपानतर्द प्राप्ता तत्र सा पूर्वजाया पानीवावागता, सा चश्राविका आता प्रजितकामा च. तयास शात इतरता न जानाति, तेन सा पुश-अमुकस्य दुहिता किंमूता जीवति वा स चिन्तयति-यदिवासघरा तदोत्सवमामि, इतरधान,सया हात-- यथेष e xn | प्रवज्यां प्रहातुकामः, ततो द्वापि संसारे भ्रमिष्याव इति, भणितं चानया-साऽन्यले दत्ता, ततः स चिन्तयितुमारक्षःखं भगवनिः साधुभिरब पाठितः यथा लि मानसा मम नो अपि अहमपि तस्याः, परमसंवेग JanEducation I ~199~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy