________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं -1/ गाथा ||३|| नियुक्ति: [१७७...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||३||
-2-
%
दशका०18 विसए सेवेइ जहा साहुणो अच्छंति तह सो जइ ण अच्छेइ तो मरइ, ताहे सुबंधुणा विण्णासणत्धं अपणो र श्रामण्यहारि-वृत्तिः पुरिसो अग्घावित्ता सहाइणो विसए मुंजाविओ मओ य, तओ सुबंधू जीवियट्ठी अकामो साहू जहा पूर्वकाध्य.
अच्छंतोवि ण साहू । एवमधिकृतसाधुरपि न साधुः, अतो न त्यागीत्युच्यते, अभिधेयार्थाभावात् ॥ सुबन्धू. ॥१२॥ यथा चोच्यते तथाऽभिधातुकाम आह- .
कादाहरणं जे य कंते पिए भोए, लद्धे विपिट्टिकुव्वइ । साहीणे चयई भोए, से हु चाइत्ति वुच्चई ॥३॥ ___ अस्य व्याख्या-चशब्दस्यावधार(णार्थ)त्वात्य एव 'कान्तान् कमनीयान् शोभनानित्यर्थः 'प्रियान्' इष्टान् इह कान्तमपि किश्चित् कस्यचित् कुतश्चिन्निमितान्तरादप्रियं भवति, यथोक्तम्-"उहिं ठाणेहिं संते गुणे णासेजा, तंजहा-रोसेणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसणं" अतो विशेषणं प्रियानिति, 'भोगान् शब्दादीन् विषयान् लब्धान्' प्राप्तान् उपनतानितियावत्, 'विपिट्टिकुवईत्ति विविधम्-अनैकैः प्रकारैःशुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धनबद्धः प्रोषितो वा किन्तु? 'खाधीनः' अपरायत्तः स्वाधीनानेव त्यजति भोगान् , पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम्, भोगग्रहणं तु
विषयान् सेवते यथा साधवस्तिष्ठन्ति तथा स दिन तिवति तदा नियते । तदा सुबन्धुना विन्यासनार्थ (जिज्ञासाथै) पुरुषोऽन्य प्राप्य शब्दादीन् ॥१२॥ विषयान भोजितः मृतब । ततः सुबन्धुभाषितार्थी अकामः साधुर्वथा विष्ठश्नपि न साधुः । २ चतुर्भिः स्थानः रातो गुणानाशयेत्, तद्यथा-रोषेण प्रतिनिवेशेन । अकृतश्तया मिथ्यात्वाभिनिवेशेन.
- 2
4
दीप अनुक्रम
~195