________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||3||
दीप
अनुक्रम
[C]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [२], उद्देशक [ - ], मूलं [ - ] / गाथा || ३ || निर्युक्तिः [ १७७...], भाष्यं [ ४...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
संपूर्ण भोगग्रहणार्थ - त्यक्तोपनतभोगसूचनार्थ वा ततश्च य ईदृश: हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवदिति । अत्राह-जइ भरहजबुनामाइणो जे संते भोए परिचयंति ते परिचाइणो, एवं ते भणंतस्स अयं दोसो हवइ-जे केऽवि अत्थसारहीणा दमगाइणो फवऊण भावओ अहिंसाइगुणजुत्ते सा - मण्णे अन्या ते किं अपरिचाइणो हवंति ?, आयरिय आह-तेऽवि तिणि रयणकोडीओ परिचऊण पव्व| इया-अग्गी उदयं महिला तिरिण रयणाणि लोगसाराणि परिचइऊण पब्बइया, दिहंतो एगो पुरिसो सुधम्मसामिणो सयासे कट्ठहारओ पन्वइओ, सो भिकखं हिंडतो लोएण भण्णइ एसो कट्टहारओ पव्वइओ, सो सेहत्तेण आयरियं भणइ-ममं अण्णत्थ णेह, अहं न सकेमि अहियासेत्तए, आयरिएहिं अभओ आपुच्छिओ -चचामोत्ति, अभओ भाइ-मासकप्पपाउग्गं खित्तं किं एयं न भवइ ? जेण अत्थक्के अण्णत्थ वचह ?, आयरि| एहिं भणियं जहा सेहनिमित्तं, अभओ भणइ-अच्छह बीसत्था, अहमेयं लोगं उवाएण निवारेमि, डिओ
१] यदि भरतजम्मूनामादयः ये सो भोगान् परित्यजन्ति से परित्यागिनः एवं तब भगतोऽयं दोषो भवति ये केऽपि अर्थसारहीना दमकादयः प्रब्रज्य भावतोऽहिंसादियुके धामण्ये अभ्युद्यताः ते किमपरियागिनो भवन्ति ? आचार्य आहतेऽपि तिम्रो रमकोटी परित्यज्य प्रब्रजिताः -- अनिरुदकं महिला त्रीणि रत्नाने लोकसाराणि परिाज्य प्रत्रजिताः दृष्टान्तः एकः पुरुषः सुधखामिनः सकाशे काष्ठदारकः प्रजजितः स भिक्षां हिण्डमानो लोकेन भण्यते एष काष्ठद्दारकः प्रब्रजितः स शैक्षत्वेनावाने भणति मामन्यत्र नयत, अहं न शक्नोम्पध्यासितुम् आचार्यैरभय आपृष्टो बनाम इति, अभयो भणति – मासकल्पप्रायोग्यं क्षेत्रं किमेतन्न भ बति येनाकाण्डेऽन्यत्र ब्रजथ - आचार्यैर्भणितं यथा शैक्ष निमित्तम्, अभयो भणति - विश्व विश्वस्ताः, अहमेनं लोकमुपायेन निवारणामि, स्थितः
For te&Personal Use City
~ 196~
yang