________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं [-]/गाथा ||२|| नियुक्ति : [१७७...], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक
||२||
चाणको किं करेइ ?, धाई य से सव्वं जहावत्तं परिकहेइ, गहियपरमत्येण य भणियं-अहो मया असमिक्खियं कयं, सब्बतेउरजोहबलसमग्गो खामेउं निग्गओ, दिट्ठो अणेण करीसमज्झटिओ, खामियं सबहुमाणं, भ|णिओ अणेण-गरं बचामो, भणइ-मए सब्बपरिचाओ कओत्ति । तओ सुबंधुणा राया विष्णविओ-अहं से
पूर्व करेमि अणुजाणह, अणुण्णाए धूवं डहिऊण तंमि चेव एगप्पएसे करीसस्सोवरि ते अंगारे परिहवेइ, सो द्रय करीसो पलित्तो, दह्रो चाणको, ताहे सुबंधुणा राया विषणविओ-चाणकस्स संतियं घरं ममं अणुजाणह,
अणुण्णाए गओ, पवुविक्खमाणेण य घरं विट्ठो अपवरओ घट्टिओ, सुबंधू चिंतेइ-किमवि इत्थत्ति कवाडे भंजित्ता उग्घाडिओ, मंजूसं पासइ, सावि उग्घाडिया, जाव समुग्गं पासइ, मघमघंतं गंधं सपत्तयं पेच्छह, तं पत्तयं वाएर, तस्स य पत्तगस्स एसो अस्थो-जो एयं चुपणयं अग्घाइ सो जइ हाइ वा समालभइ वा अलंकारेइ सीउदगं पिवइ महईए सेजाए सुबइ जाणेण गच्छइ गंधव्वं वा सुणेइ एवमाई अपणे वा इडे
चाणक्यः किं करोति !, भात्री च तस्मै सर्वं यथावसं परिकथयति, ग्रहीतपरमार्थेन च भगित-अहो मया असगीक्षितं कृतं, सन्तःपुरयोधवलसमप्रः क्षमयितुं निर्गतः, स्टोऽनेन करीषमध्यस्थितः, क्षमितं सबहुमाने, माणितमनेन-नगरं ब्रजामः, भणति-मया सर्वपरित्यागः कृत इति । ततः सुबन्धुना राजा विज्ञप्तः -अहं तस्य पूजा करोमि अनुजागीत, अनुज्ञाते धूपं दावा तमिवैकप्रदेशे करीषस्योपरि तामहारान् परिस्थापयति, सच करीषः प्रदीप्तः, दग्धचाणक्यः, तदा सुबन्धुनाराजा विज्ञतःचाणक्यख सकं गृहं महयमनमानीत.अनुज्ञाते गत्ता, प्रत्यक्षमाणेन च गृह रोवरको पहिता, सुबन्धुधिन्तयति-किमप्योति कपाटी, भक्त्वोद्घाटितः, मजूषां पश्यति, साऽप्युपादिता, यावरसमुह पश्यति,मघमघायमानं गन्धं सपत्रकं पश्यति, तं पत्रं वाचयति, तसच पत्रषोऽर्थः- एतचूर्ण | जिप्रति स यदि माति वा समालभते दाऽलधारयति शीतोदक पिबति महलो शय्यायां खपिति यानेन गच्छति गान्धर्व वा शृणोति एवमादीनन्यानपि इथन्
दीप अनुक्रम
~194~