SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक गाथांक ||R|| दीप अनुक्रम [6] [भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्तिः) अध्ययनं [२] उद्देशक [-1, मूलं [-] / गाथा ||२|| निर्युक्तिः [ १७७...]. भाष्यं [V...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः दशवैका० हारि-वृत्तिः ॥ ९१ ॥ पिच्छे हो, तया तस्स दारेण निगच्छंतस्स दुहिया चंदगुत्ते दिहिं बंधेइ, एयं अक्खाणयं जहा आवस्सए जाव बिंदुसारो राया जाओ, नंदसंतिओ य सुबंधू णाम अमचो, सो चाणकस्स पदोसमावण्णो छिद्दाणि मग्गह, अण्णा रायाणं विष्णवे - जइवि तुम्हे अम्हें वित्तं ण देह तहावि अम्हेहिं तुम्ह हियं वक्तव्यं, भणियं च तुम्ह माया चाणक्केण मारिषा, रण्णा धाई पुच्छिया, आमंति, कारणं ण पुच्छियं, केणवि कारणेण रण्णो य सगासं चाणक्को आगओ, जाय दिहिं न देई ताव चाणक्को चिंतेह-रुद्धो एस राया, अहं गयाओत्तिकाडं दव्वं पुत्तपत्ताणं दाऊणं संगोबित्ता य गंधा संजोइआ, पत्तयं च लिहिऊण सोऽवि जोगो समुग्गे छूढो, समुग्गो य चउसु मंजूसासु छूढो, तासु छुभित्ता पुणो गन्धोवरए छूढो, तं बहूहिं कीलियाहिं सुघडियं करेत्ता दब्बजायं णातिवग्गं च धम्मे णिओइत्ता अडवीए गोकुलट्ठाणे इंगिणिमरणं अन्भुवगओ, रण्णा य पुच्छियं १ निक्षिप्तः (निष्काशितः), तदा तस्य द्वारेण निर्गच्छतो पुत्री चन्द्रगुप्ते दृष्टिं बध्नाति एतदाख्यान यथावश्यके यावद्विन्दुसारो राजा जातः, नन्दसत्कच सुबन्धुनामाऽमालयः स चाणक्ये प्रद्वेषमापन्नः छिद्राणि मार्गयति अन्यदा राजानं विज्ञापयति यद्यपि यूयमस्मभ्यं न दत्थ तथाप्यस्माभिर्युष्माकं हितं वयं भणितं च- युष्माकं माता चाणक्येन मारिता, राक्ष घाश्री पृष्टा, ओमिति कारणं न पृष्टं केनापि कारणेन राइच सकाशं चाणक्य आगतः, यावदृष्टि न ददाति तावचाणक्यः चिन्तयति रुष्ट एष राजा, अहं गतायुरितिकृत्वा द्रव्यं पुत्रपौत्रेभ्यो दस्या संगोप्य च गन्धाः संयोजिताः, पत्रकं च लिखित्या सोऽपि योगः समुद्रे क्षिप्तः, समुद्रव चतरा माषा क्षिप्तः तासु सिल्वा पुनर्गन्धापवरके क्षिप्तः तं बहुभिः कीलिकाभिः सुपटितं कृत्वा द्रव्यजातं ज्ञातिवर्गे धर्मे नियोज्याटव्यां गोकुलस्थाने इङ्गिनीमरणमभ्युपगतवान् राज्ञा पृष् For ane & Personal Use City ~ 193 ~ १२ श्रामण्य पूर्वकाभ्य सुबन्धूदाहरणं ० ॥ ९१ ॥ brary dig
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy