________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
॥९
॥
दीप अनुक्रम
दशवैका एसा ठाणपरूवणा, इयाणिं अट्ठारसहं सीलंगसहस्साणं समुकित्तणा-काएणं न करेमि आहारसन्नाप- श्रामण्यहारिवृत्ति डिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए खंतिसंपजुत्ते, एस पढमो गमओ १, इयाणिं पूर्वकाध्य.
[विइओ भण्णइ-काएणण करेमि आहारसपणापडिविरए सोइंदियपरिसंवुढे पुढविकायसमारंभपडिविरुए मुत्ति-१८ स.
|संपजुत्ते, एस बीइओगमओ, इयाणिं तइयओएवं एएण कमेण जाव दसमो गमओ बंभचेरसंपउत्सो, एस दस- शीलाङ्गानि ट्रमओ गमओ । एए दस गमा पुढचिकायसंजर्म अमुचमाणेण लद्धा, एवं आउकाएणवि दस चेच, एवं जाव अ-13
जीवकाएणवि दस चेव, एवमेयं अणूणं सयं गमयाणं सोइंदियसंवुडं अमुचमाणेण लळू, एवं चकिंखदिएणवि सर्य, धार्णिदिएणवि सयं, जिन्भिदिएणवि सयं, फासिदिएणवि सयं, एवमेयाणि पंच गमसयाणि आहारसण्णापडिविरयममुंचमाणेणं लद्धवाणि, एवं भयसपणाएविपंच सयाणि, मेहुणसपणाएवि पंचसयाणि, परिग्गह
एषा स्थानप्ररूपणा, इदानी अष्टायाना धौलांसहस्राणां समुत्कीर्तना-कायेन न करोमि भाचारसंशापतिविरतः धोत्रेन्नियतः पृथ्वीकायसमारम्भप्रति| विरतः शान्तिसंप्रयुक्तः, एष प्रथमो गमः, इदानी द्वितीयो भव्यते-कायेन न करोमि भादारसंशाप्रतिपिरतः ओमेन्द्रियसंवतः पृथ्वीकायसमारम्भप्रतिविरतः मुक्तिसंप्रयुक्तः एष द्वितीयो गमः,इदानीं तृतीयः, एवमेतेन क्रमेण यावदशमो गमः ब्रह्मचर्यसंप्रयुक्तः एष दयामो गमः, एते दश गमाः पृथ्वीकायसंयमममुपता लन्भार, एवमकायेनाऽपि दीव, एवं यावदजीवकायेनापि दशैष, एवमेतत् अनून शतं गमकाना श्रोत्रेन्द्रियसंघृतममुखता सम्धम् , एवं वधुरिन्द्रियेणापि शतं, प्राणेन्द्रियेणापि शतं, जिडेन्दियेणापि शतं, स्पर्शनेन्द्रियेगापि शत, एवमेतानि पाश गभशतानि याहारसंझापतिविरतममुचता सन्मानि, एवं भयसंज्ञयाऽपि पञ्च शतानि मैथुन
G ॥९ ॥ संत्रयाऽपि पश्च शतानि परिग्रहवापि
JamEscahani
सूत्रकारकृत् त्यागी-अत्यागिनाम् व्याख्या
~191~