________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं [-]/ गाथा ||१|| नियुक्ति: [१७६], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||१||
अट्ठारस उ सहरसा सीलंगाणं जिणेहिं पन्नत्ता । तेस पडि(रि)रक्खणा अवराहपए उ बोशा ।। १७६ ॥ व्याख्या-अष्टादश सहस्राणि, तुरवधारणे, अष्टादशैव, शीलं-भावसमाधिलक्षणं तस्याङ्गानि-भेदाः कार-19 दणानि वा शीलाङ्गानि तेषां जिनैः प्राग्निरूपितशब्दाथै: 'प्रज्ञप्तानि' प्ररूपितानि, 'तेषां शीलाङ्गानां 'परिर-8
क्षणार्थ'परिरक्षणनिमित्तम् 'अपराधपदानि' प्राग्निरूपितस्वरूपाणि 'वर्जयेत्' जह्यादिति गाथार्थः ॥१७६ ॥ साम्मतं शीलाङ्गसहस्रप्रतिपादनोपायभूतमिदं गाथासूत्रमाह
जोए करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निष्फत्ती ॥ १७४ ।। सामण्णपुब्वयनिजुत्ती समत्ता ॥२॥ र व्याख्या-तस्थ ताव जोगो तिविहो, कायेण वायाए मणेणं ति, करणं तिविहं-कयं कारियं अणुमोइयं, सन्ना
चउव्विहा, तंजहा-आहारसपणा भयसपणा मेहुणसपणा परिग्गहसण्णा, इंदिए पंच, तंजहा-सोइंदिए चम्खिदिए घाणिदिए जिभिदिए फासिदिए, पुढविकाइयाइया पश्च, बेइंदिया जाव पंचेंदिया अजीबनिकायपंचमा,स-10 मणधम्मो दसविहो, तंजहा-खंती मुत्ती अजवे महवे लाघवे सचे तवे संजमे य आकिंचणया बंभचेरवासे ।
CAR
दीप अनुक्रम
तत्र तावद्योगनिविधः-कायेन वाचा मनसेति, करणं त्रिविध-कृतं कारितमनुमोदितं, संज्ञा चतुर्विषा, तयथा-आहारसंक्षा भवसंझा मैथुनसंज्ञा परिमह-18 संज्ञा, इन्द्रियाणि पक्ष, तयथा-श्रोत्रेन्द्रियं चहुरिन्द्रियं प्राणेन्दियं जिलेन्द्रियं स्पर्शनेन्द्रिय, पृथ्वीकाविकादयः पञ्च, दीन्द्रिया यावत् पश्चेन्द्रियाः अजीवनिकायपश्चमाः, धमणधर्मी दशविधः, तद्यथा-शान्तिर्मुक्तिराजवं मादेने लापर्व सहा तपः संयमध अकिमानता माचर्यवासः,
"अष्टादश सहस्राणि शिलांग"स्य वर्णनं
~190~