________________
आगम
(४२)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य |+ अध्ययनं [–], उद्देशक [-], मूलं [-], निर्युक्ति: [३], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशवैका ० हारि-वृत्तिः
॥४॥
Ja Education
चित्पुनर्धर्मकथैवेत्यादि, अनयोश्च वक्तव्यता 'जावंत अज्जवइरा अछुतं कालियाणुओगस्स । तेणारेण पुहु कालियसुय दिट्टिवाए य ॥ १ ॥ इत्यादेर्ग्रन्थादावश्यकविशेषविवरणाच्चावसेयेति ॥ इह पुनः पृथक्त्वानुयोगेनाधिकारः, तथा चाह नियुक्तिकार:
अपुताई निदिसि एत्थ होइ अहिगारो चरणकरणाणुओगेण तस्स द्वारा इमे हुंति ॥ ४ ॥
व्याख्या- 'अष्टथक्त्व पृथक्त्वे' लेशतो निर्दिष्टस्वरूपे निर्दिश्य 'अ' प्रक्रमे भवत्यधिकारः, केन ? - 'चरणकरणानुयोगेन' 'तस्य' चरणकरणानुयोगस्य 'द्वाराणि' प्रवेशमुखानि 'अमूनि' वक्ष्यमाणलक्षणानि भवन्तीति गाथार्थः ॥
+ वृत्ति:)
निखेवेगवनिरुत्तविही पवित्तीय केण वा कैस्स ? । तदारभेयलक्खेण तयरिपरिसा य सुत्तत्य ॥ ५ ॥
व्याख्या - अस्याः प्रपञ्चार्थः आवश्यकविशेषविवरणादवसेयः, स्थानाशून्पार्थं तु सङ्क्षेपार्थः प्रतिपाद्यत इति, 'णिक्खेव'त्ति अनुयोगस्य निक्षेपः कार्यः, तद्यथा-नामानुयोग इत्यादि, 'एगहत्ति' तस्यैव एकार्थिकानि वतव्यानि तद्यथा - अनुयोगो नियोग इत्यादि, 'निरुत्तन्ति तस्यैव निरुक्तं वक्तव्यम्, अनुयोजनमनुयोगः अनुरूपो वा योग इत्यादि, 'विहि'त्ति तस्यैव विधिर्वक्तव्यो वक्तुः श्रोतुश्च तत्र वक्तुः 'सुतत्थो खलु पढमो
२ सूत्रार्थः ख प्रथमो द्वितीयो
१ यावदार्यया अष्टथक्त्वं कालिकानुयोगस्य । ततोऽर्वाक् (तत आरात् ) पृथक्त्वं कालिकते दृष्टिवादे च ॥ १ ॥ निर्मुक्ति मिथितो मणितः । तृतीयच निरवशेष एष विभिर्भवति अनुयोगे ॥ १ ॥
For & Personal Use City
~ 19~
अनुयोगविधिद्वाराणि ११
॥ ४ ॥
www.brary.dig