________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
_ अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सुत्रांक
ऐश्चतुर्विधो भवति, कथम्?-'चरणकरणानुयोग' चर्यत इति चरण-व्रतादि, यथोक्तम्-"वय संमणधम्मसंजम
वेपावचं च बंभगुत्तीओ। णाणादितियं तव कोहनिग्गहाई चरणमेयं ॥१॥" क्रियते इति करणं-पिण्डवि
शुद्धयादि, उक्तं च-"पिंडबिसोही समिई भावणे पडिमी य इंदियंनिरोहो । पडिलेहंण गुत्तीओ अभिग्गेहा ६ चेव करणं तु ॥१॥" चरणकरणयोरनुयोगश्चरणकरणानुयोगः, अनुरूपो योगोऽनुयोगः-सूत्रस्यार्थेन सार्द्ध-18
मनुरूपः सम्बन्धो, व्याख्यानमित्यर्थः, एकारान्तः शब्दः प्राकृतशैल्या प्रथमा[द्वितीयान्तोऽपि द्रष्टव्यः, यथा "कयरे आगच्छह दित्तरूवे" इत्यादि, 'धर्म' इति धर्मकथानुयोगः, 'काले' चेति कालानुयोगश्च गणितानुयोगश्चेत्यर्थः, 'द्रव्ये चेति द्रव्यानुयोगश्च । तत्र कालिकश्रुतं चरणकरणानुयोगा, ऋषिभाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्यादीनि गणितानुयोगः, दृष्टिवादस्तु द्रव्यानुयोग इति, उक्तं च-"कालियसुअंच इसिभासियाइ तइया य सूरपन्नत्ती। सव्वोय दिहिवाओ चउत्थओ होइ अणुओगो॥१॥” इति गाथार्थः॥ इह चार्थतोऽनुयोगो द्विधा-अपृथक्त्वानुयोगः पृथक्त्वानुयोगच, तत्रापृथक्त्वानुयोगो यबैकस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते, अनन्तगमपर्यायत्वात्सूत्रस्थ, पृथक्त्वानुयोगश्च यत्र कचित्सूत्रे चरणकरणमेव क
तानि श्रमणधर्मः संयमो वैयावत्य च महायुतयः । ज्ञानादित्रयं तपः क्रोधनिग्रहादि चरणमेतत् ॥१॥ २ पिण्डविशुद्धिः समितया भावनाः प्रतिमाष इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिग्रहाव करणं तु ॥१॥ ३ कतर आगच्छति दीप्तरूपा, ४ कातिकश्रुतं च ऋषिभाषितानि तृतीया (गणितानुयोममयी) व सूर्यप्रज्ञप्तिः । सर्वश्च दृष्टिवादश्चतुर्थों भवखनुयोगः ॥१॥
दीप
अनुक्रम
[-]
~18~