________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
___ अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [२], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
क
तेऽनुयो
दशवैका हेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं, संसारादपनयतीत्यर्थः । तच्च नामादि चतुर्विधं, तद्यथा- मङ्गलहारि-वृत्तिः नाममङ्गलं स्थापनामहलं द्रव्यमङ्गलं भावमङ्गलं चेति, एतेषां च स्वरूपमावश्यकविशेषविवरणादवसेयमिति निक्षेपः श्रु
दि अमुमेव गाथार्थमुपसंहरन्नाह नियुक्तिकार:॥३॥ नामाइमंगलंपिय चउब्विहं पनवेऊणं ॥२॥
गाः ४ व्याख्या-नामादिमङ्गलं चतुर्विधमपि प्रज्ञाप्य' प्ररूप्येति गाथार्थः ॥ तत्र समानकर्तृकयोः पूर्वकाले क्त्वानत्ययविधानात् प्रज्ञाप्य किमत आह
. सुयनाणे अणुओगेणाहिगयं सो चउन्विहो होइ । चरणकरणाणुओगे धम्मे गणिए (काले) य दविए य ॥ ३॥ 181 व्याख्या-श्रुतं च तदू ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः,
इयमत्र भावना-भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तम्-"एत्थं पुण अहिगारो सुयणाणेणं जओ सुएणं तु । सेसाणमप्पणोऽविय अणुओगु पईवदिलुतो ॥१॥” तस्य चोद्देशादयः प्रवर्त्तन्ते इति, उक्तं च-"सुअणाणस्स उद्देसो समुद्देसो अणुन्ना अणुओगो पवत्तई” तत्रादावेवोद्दिष्टस्य समुद्दिष्टस्य समनुज्ञा-15 तस्य च सतः अनुयोगो भवतीत्यतो नियुक्तिकारेणाभ्यधायि 'श्रुतज्ञानेऽनुयोगेनाधिकृत'मिति । 'स'अनुयोग-14 १ अत्र पुनरधिकारा भुतहानेन यतः श्रुतेनैव । शेषाणामारमनोऽपि च अनुयोगः प्रदीपदृष्टान्तः (न्तात् ॥1॥२ भुतज्ञान उदेशः समरेशः अनुहाटी
॥ ३॥ अनुयोगः प्रयतैते.
RECORDSCAMSCASSES
Jamaicason
अनुयोगस्य चतुर्विधत्वं वर्णयते
~17~