________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं -, उद्देशक [-], मूलं [-], नियुक्ति: [५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सुत्रांक
दीप
बीओ णिज्जुत्तिमीसिओ भणिओ । तइओ य निरवसेसो एस विही होइ अणुओगे ॥१॥" श्रोतुश्चायम्"मूयं हुंकारं वा वाढक्कार पडिपुच्छ वीमंसा। तत्तो पसंगपारायणं च परिनिट्ट सत्तमए ॥१॥" 'पवित्ती यत्ति अनुयोगस्य प्रवृत्तिश्च वक्तव्या, सा चतुर्भङ्गानुसारेण विज्ञेया, उक्तं च-"णिचं गुरू पमाई सीसा य गुरूण
सीसगा तह य । अपमाइ गुरू सीसा पमाइणो दोवि अपमाई ॥१॥ पंढमे नस्थि पवित्ती बीए तइए य आणस्थि थोवं वा । अस्थि चउत्थि पवित्ती एत्थं गोणी दिटुंतो॥२॥ अप्पण्डया उ गोणी व य दोद्धा स
मुजओ दोढुं । खीरस्स कओ पसवो? जइवि य बहुखीरदा साउ ॥३॥बितिएंवि पत्थि खीरं थोवं तह विजए व तइएवि । अत्थि चउत्थे खीरं एसुवमा आयरियसीसे ॥४॥ गोणिसरिच्छो उ गुरू दोहा इव
साहुणो समक्खाया। खीरं अस्थपवित्ती नत्थि तहिं पढमबितिएम ॥५॥ अहवा अणिच्छमार्ण अवि किंलाचि उ जोगिणो पवतंति । तइए सारतमी होज पवित्ती गुणिसे वा॥६॥ अपमाई जत्थ गुरू सीसाविय
१मूकं हुशार या बादकार प्रतिपूछा विमर्शः । ततः प्रसपारायणं परिनिष्ठा च सप्तमके ॥१॥ २ बकल्या प्र. ३ निबं गुयः प्रमादी शिष्या गुरुः न शिष्याखथा । अप्रामादी गुरुः शिष्याः प्रमादिनो दुयेऽप्यप्रमादिनः ॥1॥ ४ प्रथमे मास्ति प्रवृत्तिक्तिीवे तृतीये च नास्ति सोका या । मस्ति चतुर्थे प्रवृत्तिरत्र गोयन्तः ॥ १॥ ५ अप्रस्तुता गौर च योग्या समुद्यतो दोग्धुम् । क्षीरस्य कुतः प्रसवो यद्यपि बहु क्षीरदा सातु॥1॥ द्वितीयेऽपि गाखि हीर खोकं 14 तथा विद्यते भवेद, वा तृतीयेऽपि । अस्ति चतुर्षे क्षीरनेषोपमानार्थशिष्ययोः ॥ ७ गोसशस्तु गुरुग्वेव साधवा समाख्याताः । क्षीरमर्थप्रवृत्तिनांसि तत्र प्रथमद्वितीययो॥1॥ अथवा अनिच्छन्तमपि किमित्त योगिनः प्रवर्तयन्ति । तृतीये सारयति भवेत् प्रवृत्तिर्गणिखे वा॥॥अप्रमादी यत्र गुरुः शिष्या अपि च विनयमहणसंयुक्ताः ।बाई तत्र प्रवृत्तिः क्षीरस्येव चरमभरे ॥१॥
अनुक्रम
[-]
~20~