________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं -1/ गाथा ||५...|| नियुक्ति: [१५८], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||५..||
॥८४॥
दशबैका० तप इति गम्यते, तपोऽस्यास्तीति तापसः, भिक्षणशीलो भिक्षुः भिनत्ति वाऽष्टप्रकारं कर्मेति भिक्षुः, परि-1 श्रमण्यहारि-वृत्तिः समन्तात्पापवर्जनेन ब्रजति-गच्छतीति परिव्राजका, चः समुच्चये, अमणः पूर्ववत्, निर्गतो ग्रन्धान्निग्रन्थःपूर्वकाध्य
बाह्याभ्यन्तरग्रन्धरहित इत्यर्थः, सम्-एकीभावेनाहिंसादिषु यतः-प्रयत्नवान् संयतः, मुक्तो बाह्याभ्यन्तरेणाश्रमणपग्रन्थेनैवेति गाथार्थः ॥१५८॥
र्याया० तिने ताई दबिए मुणी व खते य दन्त विरए य । लहे तीरद्धेऽविय हवंति समणस्स नामाई ।। १५९ ॥ व्याख्या-तीर्णवांस्तीर्णः, संसारमिति गम्यते, त्रायत इति त्राता, धर्मकथादिना संसारदुःखेभ्य इति भावः, रागादिभावरहितत्वाद्रव्यम् , द्रवति-गच्छति ताँस्तान ज्ञानादिप्रकारानिति द्रव्यम् , मुनिः पूर्ववत्, चः समुचये, क्षाम्यतीति क्षान्त:-क्रोधविजयी, एवमिन्द्रियादिदमनाहान्तः, विरत:-प्राणातिपातादिनिवृत्तः, स्नेहपरित्यागाद्भक्षा, तीरेणार्थोऽस्येति तीरार्थी, संसारस्येति गम्यते, तीरस्थो वा सम्यक्त्वादिप्राप्तेः संसारपरिमाणात, एतानि भवन्ति श्रमणस्य 'नामानि अभिधानानीति गाथार्थः ॥ १५९॥ निरूपितः श्रमणशब्दः, अधुना पूर्वशब्दश्चिन्त्यते-अस्य च त्रयोदशषिधो निक्षेपः, तथा चाह
णाम ठवणा दविए खेत्ते काले दिसि तावखेत्ते य । पन्नवगपुव्ववत्थू पाटुडअइपाहुढे भावे ।। १६० ॥ 4. व्याख्या-नामस्थापने क्षुण्णे, द्रव्यपूर्वम् अकराबीजं वनः क्षीरं फाणितास इत्यादि, क्षेत्रपूर्व यवक्षेत्राच्छा-14॥४॥ लिक्षेत्रं, तत्पूर्वकस्वात्तस्य, अपेक्षया चान्यथाऽप्यदोषः, कालपूर्व पूर्वः कालः शरदः प्रावृह रजन्या दिवस
MAA
दीप
अनुक्रम
[५..]
~179~