________________
आगम
(४२)
प्रत
सूत्रांक/
गाथांक
||..||
दीप
अनुक्रम
[..]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य |+ + वृत्तिः) अध्ययनं [२], उद्देशक [ - ], मूलं [-] / गाथा || ५...|| निर्युक्तिः [ १५७ ], भाष्यं [ ४ ...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
त्यागतो नम्रेण, वातसमेनेति पूर्ववत्, वलो-वेतसस्तत्समेन क्रोधादिविषाभिभूतजीवानां तदुपनयनेन, एवं हि श्रयते किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति, कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धापेक्षया च निर्गन्धेनेति, उत्पलसदृशेन प्रकृतिधवलतया सुगन्धित्वेन च, भ्रमरसमेनेति पूर्ववत्, उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन तेषु तेषु प्रयोजनेषु तत्तद्वेषकरणेन, कुर्कुटसमेन संविभागशीलतया, स हि किल प्राप्तमाहारं पादेन विक्षिप्यान्यैः सह भुङ्ग इति, आदर्शसमेन निर्मलतया तरुणायनुवृत्तिप्रतिविम्बभावेन च, उक्तं च--"तरुणंनि होइ तरुणो थेरो थेहिं डहरए डहरो । अदाओविव रूवं अणुयतह जस्स जं सीलं ॥ १ ॥ एवंभूतेन श्रमणेन भवितव्यमिति गाथार्थः ॥ इयं किल गाथा भिन्नकर्तृकी, अतः पवनादिषु न पुनरुक्तदोष इति ॥ १ ॥
साम्प्रतं 'तत्त्वभेदपर्यायैव्र्याख्येति न्यायाच्छ्रमणस्यैव पर्यायशब्दानभिधित्सुराह
पease अणगारे पासंडे चरग तावसे मिक्लू । परिवाइए व समणे निमांचे संजय मुते || १५८ ॥ व्याख्या प्रकर्षेण व्रजितो गतः प्रत्रजितः, आरम्भपरिग्रहादिति गम्यते, अगारं गृहं तदस्यास्तीत्यगारोगृही न अगारोऽनगारः, द्रव्यभावगृहरहित इत्यर्थः, पाखण्डं व्रतं तदस्यास्तीति पाखण्डी, उक्तं च- " पाखण्डं व्रतमित्याहुस्तद्यस्यास्त्यमलं भुवि । स पाखण्डी वदन्त्यन्ये, कर्मपाशाद्विनिर्गतः (तम् ॥ २ ॥ चरतीति चरकः तरुणे भवति तरुणः स्थविरः स्थविरेषु वाले बालः आदर्श इव रूपमनुवर्तते यस्य यच्छखम् ॥ १ ॥
'श्रमण' शब्दस्य पर्याय शब्दानाम् व्याख्या:
For te&Personal Use City
~178~
brary dig