________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [२], उद्देशक [-], मूलं -1/ गाथा ||५...|| नियुक्ति: [१५६], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सूत्रांक/ गाथांक ||५..||
दीप
दशवैका तो समणो जब सुमणो भावेण व जइ न होइ पावमणो । सवणे य जणे व समो समो व माणावमाणेसु ॥ १५६॥
२ श्रमण्यहारि-वृत्तिः व्याख्या-ततः श्रमणो यदि सुमनाः, द्रव्यमन: प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेवर पूर्वकाध्य० दर्शयति-खजने च जने च समः, समश्च मानापमानयोरिति गाधार्थः॥१५६ ॥
श्रमणपूर्वउरणगिरिजलणसागरनहबलतरुगणसमो व जो होई । भमरमिगधरणिजलरुहरविषवणसमो जओ समणो ॥ १५७ ॥
योनिक्षेपाः ____ व्याख्या-उरगसमः परकृतबिलनिवासिवादाहारानावादनात्संयमैकदृष्टित्वाच, गिरिसमः परीपहपथनाकम्प्यत्वात्, ज्वलनसमः तपस्तेजःप्रधानत्वात् तृणादिष्विव सूत्रार्थेष्वतृप्तेः एषणीयाशनादौ चाविशेषण
वृत्तेरिति, सागरसमो गम्भीरत्वाज्ज्ञानादिरत्नाकरत्वात् स्वमर्यादानतिक्रमाच, नभस्तलसमः सर्वत्र निरासे लम्बनत्वात्, तरुगणसमः अपवर्गफलार्थिसत्वशकुनालयत्वात् वासीचन्दनकल्पत्वाच, भ्रमरसमः अनियत-IN
वृत्तिखात्, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात्, जलरुहसमः कामभोगोव| खेऽपि पङ्कजलाभ्यामिव तयवृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषेण प्रकाशकत्वात्, पव|नसमा अप्रतिबद्धविहारित्वात्, इत्थमुरगादिसमश्च यतो भवति ततः श्रमण इति गाथार्थः ॥१५७॥ | विसतिणिसवायवंजुलकणियारुपलसमेण समणेणं । भमरुंदुरुनउकुकुडअद्दागसमेण होयध्वं ॥ १ ॥ (प.)
| प्रक्षेपगाथा | व्याख्या-श्रमणेन विषसमेन भवितव्यं भावतः सर्वरसानुपातित्वमधिकृत्य, तथा तिनिशसमेन मानपरि-12॥ ८ ॥
विषे सर्वरसानामन्तर्भावात् , न तेषामनुभवस्तस्मिन्.
अनुक्रम
[५..]
~177~