SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [२], उद्देशक [-], मूलं -1/ गाथा ||५...|| नियुक्ति: [१५३], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४]मूलसूत्र[३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||५..|| समणस्स उ निकखेवो चउक्को होइ आणुपुबीए । बब्वे सरीरभविओ भावेण उ संजओ समणी ॥ १५३॥ व्याख्या-श्रमणस्य तु तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः, निक्षेप|श्चतुर्विधो भवति, 'आनुपूा' नामादिक्रमेण, नामस्थापने पूर्ववत्, द्रव्यश्रमणो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्ता, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्यतिरिक्तोऽभिलापभेदेन दुमयदव-17 सेयः, तं चानेनोपलक्षयति-'दब्वे सरीरभविउत्ति । भावभ्रमणोऽपि द्विविध एव-आगमतो ज्ञातोपयुक्तः नोआगमतस्तु चारित्रपरिणामवान् यतिः, तथा चाह-भावतस्तु संयतः श्रमण इति गाथार्थः॥ १५३ ॥ अ-16 स्यैव स्वरूपमाह४ जह मम न पियं दुक्खं जाणिय एमेव सब्वजीवाणं । न हणइ न हणावेइ य सममणई तेण सो समणो ॥ १५४ ॥ व्याख्या-यथा मम न प्रियं दुःखं, प्रतिकूल वात्, ज्ञात्वैवमेव सर्वजीवानां दुःखप्रतिकूलत्वम् न हन्ति खयं न घातयत्यन्यैः, चशब्दाद अन्तं च नानुमन्यतेऽन्यम् , इत्यनेन प्रकारेण समम् अणति-तुल्यं गच्छति यतस्तेनासौ श्रमण इति गाथार्थः ॥१५४॥ नत्वि र सि कोइ वेसो पिओ व सम्बेसु चेव जीवेसु । एएण होह समणो एसो अन्नोऽवि पज्जाओ ।। १५५ ॥ व्याख्या-नास्ति च 'सि' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममना, एषोऽन्योऽपि पर्याय इति गाथार्थः ॥ १५५ ॥ दीप 625*525-256*25******* अनुक्रम [५..] 'श्रमण' शब्दस्य निक्षेपा: एवं व्याख्या: ~ 176~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy