________________
आगम
(४२)
प्रत
सूत्रांक/ गाथांक
||..||
दीप
अनुक्रम
[..]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य |+ + वृत्ति:) अध्ययनं [२], उद्देशक [ - ], मूलं [ - ] / गाथा || ५.. || निर्युक्तिः [१५२ ], भाष्यं [ ४ ...] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
दशबैका०
हारि-वृत्तिः
व्याख्यातं द्रुमपुष्पिकाध्ययनम् अधुना श्रामण्यपूर्वकाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने धर्मप्रशंसक्ता, सा चेहेब जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रब्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्येतदुच्यते, उक्तं च "जस्स धिई तस्स तयो जस्स तवो तस्स सुग्गई सुलभा । जे अधिहमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिं ॥ १ ॥” अनेनाभिसंबन्धेनायातस्यास्याध्ययनस्य ४ चत्वार्यनुयोगद्वाराणि पूर्ववत्, नवरं नामेवदध्ययन विषयत्वादुपक्रमा दिद्वारकलापस्य व्याप्तिप्राधान्यतो नामनिष्पन्नं निक्षेपमभिधित्सुराह नियुक्तिकारः-
॥ ८२ ॥
सामण्णवस उ निस्बो होइ नामनिष्पन्नो । सामण्णस्स चडको तेरसगो पुण्ययस्स भवे ।। १५२ ।।
Jar Education
व्याख्या- श्राम्यतीति श्रमण:, [श्राम्यति तपस्यति ] तद्भावः श्रामण्यं तस्य पूर्व-कारणं श्रामण्यपूर्व तदेव श्रमण्यपूर्वकमिति संज्ञायां कन्, श्रामण्यकारणं च धृतिः, तन्मूलत्वात्तस्य, तत्प्रतिपादकं चेदमध्ययनमिति भावार्थः । अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः कोऽसौ ? - अन्यस्याश्रुतत्त्वात् श्रामण्यपूर्वकमित्ययमेव, तुशब्दः सामान्यविशेषवन्नामविशेषणार्थः, श्रामण्यपूर्वकमिति सामान्यम्, श्रमण्यं पूर्व चेति विशेष:, तथा चाह-भ्रामण्यस्य चतुष्ककत्रयोदशकः पूर्वकस्य भवेन्निक्षेप इति गाथार्थः ॥ १५२ ।। निक्षेपमेव विवृणोति
१ यस्य प्रतिस्तस्य तपो यस्य तपस्तस्य सुमतिः सुलभा । येऽप्रतिमन्तः पुरुषास्तपोऽपि खल दुर्लभं तेषाम् ॥ १ ॥ २ रुढनामेति ३ नामनिष्पनिक्षेपस्य
Forane & Personal Use City
अध्ययनं -२- श्रामण्यपूर्वकं आरभ्यते
~175~
२ श्रमण्य
पूर्वकाध्य०
श्रमणपूर्वयोनिक्षेपाः
॥ ८२ ॥
Kyrg