________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१५१], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
द
प्रत
|| दुमपुफियनिज्जुत्ती समासओ वणिया विभासाए । जिणचउद्दसपुश्वी वित्थरेण कयंति से अई ॥ १५१ ॥ दुमपुफियनिजुत्ती समचा।
सुगमा । इत्याचार्यश्रीहरिभद्रसूरिविरचितायां दशवकालिकटीकायां द्रुमपुष्पिकाध्ययनं समाप्तम् ।। व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिह मया किश्चित् । सद्धर्मलाभमखिलं लभतां भव्यो जनस्तेन ॥१॥
सूत्रांक/
गाथांक ||५||
दीप अनुक्रम
इति सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती
प्रथममध्ययनं दुमपुष्पिकाख्यं समाप्तम् ।।
ECE
अध्ययनं -१- परिसमाप्तं
~174~