SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१४४], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ||५|| 'पडिसेहोति विपक्षप्रतिषेधः, विपक्षशब्द इहानुक्तोऽपि प्रकरणाज्ज्ञातव्य इति गाथार्थः ॥ १४४ ॥ एवं हेतुतच्छुद्धयोर्विपक्षप्रतिषेधो दर्शितः, साम्प्रतं दृष्टान्तविपक्षप्रतिषेधं दर्शयन्नाह धुदाई उवयारे पूयाठाणं जिणा उ सम्भावं । दिढते पहिसेहो छट्ठो एसो अवयवो उ ॥ १४५ ॥ | व्याख्या-'बुद्धादयः आदिशब्दात्कपिलादिपरिग्रहः, उपचार इति 'मुपां सुपो भवन्तीति न्यायादपचारेण | किश्चिदतीन्द्रियं कथयन्तीतिकृत्वा न वस्तुस्थित्या पूजायाः स्थानं पूजास्थानम् , जिनास्तु 'सद्भावं' परमाथे-1 मधिकृत्येति वाक्पशेषः सर्वज्ञत्वाद्यसाधारणगुणयुक्तत्वादिति भावना, 'दृष्टान्तप्रतिषेध' इति विपक्षशब्दलो- पादु दृष्टान्तविपक्षप्रतिषेधः, किम् ?-षष्ठ एषोऽवयवः, तुर्विशेषणार्थः, किं विशिनष्टि ?-सर्वोऽप्ययमनन्तरोदितः प्रतिज्ञादिविपक्षप्रतिषेधः पञ्चप्रकारोऽप्येक एवेति गाथार्थः ॥ १४५ ॥ षष्ठमवयवमभिधायेदानीं सप्तमं दृष्टान्तनामानमभिधातुकाम आह अरिहंत मग्गगामी विलुतो साहुणोऽवि समचित्ता । पागरणसु गिहीसु एसते अवहमाणा ॥ १४६ ॥ व्याख्या-पूजामहन्तीत्यहन्ता, न रुहन्तीति वा अरुहन्ता, किम् ?-दृष्टान्त इति सम्बन्धः, तथा 'मार्गगाट्रामिन' इति प्रक्रमात्तदुपदिष्टेन मार्गेण गन्तुं शीलं येषां त एवं गृह्यन्ते, के च त इत्यत-आह-साधवः' सा-1 धयन्ति सम्यग्दर्शनादियोगैरपवर्गमिति साधवः, तेऽपि दृष्टान्त इति योगः, किंभूताः?-समचित्ता' रागद्वेपरहितचित्ता इत्यर्थः, किमिति तेऽपि दृष्टान्त इति ?, अहिंसादिगुणयुक्त त्वात् , आह च-पाकरतेषु' आस्मा-16 35555 दीप अनुक्रम दश.१४ JamElicationlinodA ~168~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy