________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा ||५|| नियुक्ति: [१४६], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत
सूत्रांक/
गाथांक ||५||
दीप अनुक्रम
दशबैकार्थमेव पाकसक्तेषु 'गृहिषु' अगारिषु 'एषन्ते' गवेषयन्ति पिण्डपातमित्यध्याहारः, किं कुर्वाणा इत्यत आहू- १ द्रुमपुहारि-वृत्तिः 'अवहमाणा उनघ्नन्तोऽनन्तः, तुरवधारणार्थः, ततश्चान्त एच, आरम्भाकरणेन पीडामकुर्वाणा इत्यर्थः।पिका. एवं द्विविधोऽपि दृष्टान्त उक्तः, दृष्टान्तवाक्यं चेदं, स तु संस्कृत्य कर्त्तव्योऽर्हदादिवदिति गापाथेंः॥ १४६ ॥
1प्रतिज्ञात॥७२॥ दिउक्तः सप्तमोऽवयवः, साम्प्रतमष्टममभिधित्सुराह
४च्छुद्याद्या तत्थ भवे आसंका उद्दिस्स जइवि कीरए पागो । तेण र विसमं नायं वासतणा तस्स पडिसेहे ॥ १४७ ।।
दशावव्याख्या-तत्र तस्मिन् दृष्टान्ते 'भवेदाशङ्का' भवत्याक्षेपः, यथा 'उद्दिश्य अङ्गीकृत्य 'यतीनपि' संयता- यवा: नपि, अपिशब्दादपत्यादीन्यपि, क्रियते' निर्बलते पाकः, कैः?-गृहिभिरिति गम्यते, ततः किमित्यत आहतेन कारणेन, र इति निपातः किलशब्दार्थः, 'विषमम्' अतुल्यं ज्ञातम्' उदाहरणं, वस्तुतः पाकोपजीवित्वेन साधूनामनवद्यवृत्त्यभावादिति, भावितमेवैतत् पूर्वम् , इत्यष्टमोऽवयवः, इदानीं नवममधिकृत्याह-वर्षातृ-19 |णानि तस्य प्रतिषेधे इति, एतच्च भाष्यकृता प्राक प्रपश्चितमेवेति न प्रतन्यत इति गाथार्थः ॥ १४७ ॥ उक्तो नवमोऽवयवः, साम्प्रतं चरममभिधित्सुराह
तम्हा उ सुरनराणं पुजत्ता मंगलं सया धम्मो । दसमो एस अवयवो पइनहेऊ पुणोवयणं ।। १४८ ।। व्याख्या-यस्मादेवं तस्मात् 'सुरनराणां देवमनुष्याणां पूज्यत इति पूज्यस्तद्भावस्तस्मात् पूज्यत्वात् 'मङ्गलं माग्निरूपितशब्दार्थ 'सदा सर्वकालं 'धर्मः' प्रागुक्ता, 'दशम एषोऽवयव' इति सङ्ख्याकथनम्, किंविशिष्टो
~169~